रोमियों 4:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 kintu ya.h paapina.m sapu.nyiikaroti tasmin vi"svaasina.h karmmahiinasya janasya yo vi"svaasa.h sa pu.nyaartha.m ga.nyo bhavati| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari5 किन्तु यः पापिनं सपुण्यीकरोति तस्मिन् विश्वासिनः कर्म्महीनस्य जनस्य यो विश्वासः स पुण्यार्थं गण्यो भवति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 কিন্তু যঃ পাপিনং সপুণ্যীকৰোতি তস্মিন্ ৱিশ্ৱাসিনঃ কৰ্ম্মহীনস্য জনস্য যো ৱিশ্ৱাসঃ স পুণ্যাৰ্থং গণ্যো ভৱতি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 কিন্তু যঃ পাপিনং সপুণ্যীকরোতি তস্মিন্ ৱিশ্ৱাসিনঃ কর্ম্মহীনস্য জনস্য যো ৱিশ্ৱাসঃ স পুণ্যার্থং গণ্যো ভৱতি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ကိန္တု ယး ပါပိနံ သပုဏျီကရောတိ တသ္မိန် ဝိၑွာသိနး ကရ္မ္မဟီနသျ ဇနသျ ယော ဝိၑွာသး သ ပုဏျာရ္ထံ ဂဏျော ဘဝတိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaH karmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyO bhavati| अध्यायं द्रष्टव्यम् |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|