Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 yato.asmaaka.m paapanaa"saartha.m samarpito.asmaaka.m pu.nyapraaptyartha ncotthaapito.abhavat yo.asmaaka.m prabhu ryii"sustasyotthaapayitarii"svare

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यतोऽस्माकं पापनाशार्थं समर्पितोऽस्माकं पुण्यप्राप्त्यर्थञ्चोत्थापितोऽभवत् योऽस्माकं प्रभु र्यीशुस्तस्योत्थापयितरीश्वरे

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যতোঽস্মাকং পাপনাশাৰ্থং সমৰ্পিতোঽস্মাকং পুণ্যপ্ৰাপ্ত্যৰ্থঞ্চোত্থাপিতোঽভৱৎ যোঽস্মাকং প্ৰভু ৰ্যীশুস্তস্যোত্থাপযিতৰীশ্ৱৰে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যতোঽস্মাকং পাপনাশার্থং সমর্পিতোঽস্মাকং পুণ্যপ্রাপ্ত্যর্থঞ্চোত্থাপিতোঽভৱৎ যোঽস্মাকং প্রভু র্যীশুস্তস্যোত্থাপযিতরীশ্ৱরে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယတော'သ္မာကံ ပါပနာၑာရ္ထံ သမရ္ပိတော'သ္မာကံ ပုဏျပြာပ္တျရ္ထဉ္စောတ္ထာပိတော'ဘဝတ် ယော'သ္မာကံ ပြဘု ရျီၑုသ္တသျောတ္ထာပယိတရီၑွရေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yatO'smAkaM pApanAzArthaM samarpitO'smAkaM puNyaprAptyarthanjcOtthApitO'bhavat yO'smAkaM prabhu ryIzustasyOtthApayitarIzvarE

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:24
10 अन्तरसन्दर्भाः  

tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


yato yu.smaaka.m yu.smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka.m prabhu.h parame"svaro yaavato laakaan aahvaasyati te.saa.m sarvve.saa.m nimittam ayama"ngiikaara aaste|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्