Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak.saat so.asmaaka.m sarvve.saam aadipuru.sa aaste, yathaa likhita.m vidyate, aha.m tvaa.m bahujaatiinaam aadipuru.sa.m k.rtvaa niyuktavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যো নিৰ্জীৱান্ সজীৱান্ অৱিদ্যমানানি ৱস্তূনি চ ৱিদ্যমানানি কৰোতি ইব্ৰাহীমো ৱিশ্ৱাসভূমেস্তস্যেশ্ৱৰস্য সাক্ষাৎ সোঽস্মাকং সৰ্ৱ্ৱেষাম্ আদিপুৰুষ আস্তে, যথা লিখিতং ৱিদ্যতে, অহং ৎৱাং বহুজাতীনাম্ আদিপুৰুষং কৃৎৱা নিযুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যো নির্জীৱান্ সজীৱান্ অৱিদ্যমানানি ৱস্তূনি চ ৱিদ্যমানানি করোতি ইব্রাহীমো ৱিশ্ৱাসভূমেস্তস্যেশ্ৱরস্য সাক্ষাৎ সোঽস্মাকং সর্ৱ্ৱেষাম্ আদিপুরুষ আস্তে, যথা লিখিতং ৱিদ্যতে, অহং ৎৱাং বহুজাতীনাম্ আদিপুরুষং কৃৎৱা নিযুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယော နိရ္ဇီဝါန် သဇီဝါန် အဝိဒျမာနာနိ ဝသ္တူနိ စ ဝိဒျမာနာနိ ကရောတိ ဣဗြာဟီမော ဝိၑွာသဘူမေသ္တသျေၑွရသျ သာက္ၐာတ် သော'သ္မာကံ သရွွေၐာမ် အာဒိပုရုၐ အာသ္တေ, ယထာ လိခိတံ ဝိဒျတေ, အဟံ တွာံ ဗဟုဇာတီနာမ် အာဒိပုရုၐံ ကၖတွာ နိယုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:17
32 अन्तरसन्दर्भाः  

kintvasmaaka.m taata ibraahiim astiiti sve.su mana.hsu ciintayanto maa vyaaharata| yato yu.smaan aha.m vadaami, ii"svara etebhya.h paa.saa.nebhya ibraahiima.h santaanaan utpaadayitu.m "saknoti|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


aatmaiva jiivanadaayaka.h vapu rni.sphala.m yu.smabhyamaha.m yaani vacaa.msi kathayaami taanyaatmaa jiivana nca|


aa prathamaad ii"svara.h sviiyaani sarvvakarmmaa.ni jaanaati|


sa ki.m kevalayihuudinaam ii"svaro bhavati? bhinnade"sinaam ii"svaro na bhavati? bhinnade"sinaamapi bhavati;


tvadiiyastaad.r"so va.m"so jani.syate yadida.m vaakya.m prati"sruta.m tadanusaaraad ibraahiim bahude"siiyalokaanaam aadipuru.so yad bhavati tadartha.m so.anapek.sitavyamapyapek.samaa.no vi"svaasa.m k.rtavaan|


sa yadi nijakriyaabhya.h sapu.nyo bhavet tarhi tasyaatma"slaaghaa.m karttu.m panthaa bhavediti satya.m, kintvii"svarasya samiipe nahi|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


tadartha.m ribkaanaamikayaa yo.sitaa janaikasmaad arthaad asmaakam ishaaka.h puurvvapuru.saad garbhe dh.rte tasyaa.h santaanayo.h prasavaat puurvva.m ki nca tayo.h "subhaa"subhakarmma.na.h kara.naat puurvva.m


yuuya.m madiiyalokaa na yatreti vaakyamaucyata| amare"sasya santaanaa iti khyaasyanti tatra te|


tathaa varttamaanalokaan sa.msthitibhra.s.taan karttum ii"svaro jagato.apak.r.s.taan heyaan avarttamaanaa.m"scaabhirocitavaan|


tatra likhitamaaste yathaa, aadipuru.sa aadam jiivatpraa.nii babhuuva, kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


apara.m sarvve.saa.m jiivayiturii"svarasya saak.saad ya"sca khrii.s.to yii"su.h pantiiyapiilaatasya samak.sam uttamaa.m pratij naa.m sviik.rtavaan tasya saak.saad aha.m tvaam idam aaj naapayaami|


tato heto rm.rtakalpaad ekasmaat janaad aakaa"siiyanak.satraa.niiva ga.nanaatiitaa.h samudratiirasthasikataa iva caasa.mkhyaa lokaa utpedire|


aparam ii"svarasya vaakyena jagantyas.rjyanta, d.r.s.tavastuuni ca pratyak.savastubhyo nodapadyantaitad vaya.m vi"svaasena budhyaamahe|


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


puurvva.m yuuya.m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|


he priyatamaa.h, yuuyam etadeka.m vaakyam anavagataa maa bhavata yat prabho.h saak.saad dinameka.m var.sasahasravad var.sasahasra nca dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्