रोमियों 4:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran; अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari11 अपरञ्च स यत् सर्व्वेषाम् अत्वक्छेदिनां विश्वासिनाम् आदिपुरुषो भवेत्, ते च पुण्यवत्त्वेन गण्येरन्; अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 অপৰঞ্চ স যৎ সৰ্ৱ্ৱেষাম্ অৎৱক্ছেদিনাং ৱিশ্ৱাসিনাম্ আদিপুৰুষো ভৱেৎ, তে চ পুণ্যৱত্ত্ৱেন গণ্যেৰন্; अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 অপরঞ্চ স যৎ সর্ৱ্ৱেষাম্ অৎৱক্ছেদিনাং ৱিশ্ৱাসিনাম্ আদিপুরুষো ভৱেৎ, তে চ পুণ্যৱত্ত্ৱেন গণ্যেরন্; अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 အပရဉ္စ သ ယတ် သရွွေၐာမ် အတွက္ဆေဒိနာံ ဝိၑွာသိနာမ် အာဒိပုရုၐော ဘဝေတ်, တေ စ ပုဏျဝတ္တွေန ဂဏျေရန်; अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script11 aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran; अध्यायं द्रष्टव्यम् |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|