Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 varttamaanakaaliiyamapi svayaathaarthya.m tena prakaa"syate, apara.m yii"sau vi"svaasina.m sapu.nyiikurvvannapi sa yaathaarthikasti.s.thati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ৱৰ্ত্তমানকালীযমপি স্ৱযাথাৰ্থ্যং তেন প্ৰকাশ্যতে, অপৰং যীশৌ ৱিশ্ৱাসিনং সপুণ্যীকুৰ্ৱ্ৱন্নপি স যাথাৰ্থিকস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ৱর্ত্তমানকালীযমপি স্ৱযাথার্থ্যং তেন প্রকাশ্যতে, অপরং যীশৌ ৱিশ্ৱাসিনং সপুণ্যীকুর্ৱ্ৱন্নপি স যাথার্থিকস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဝရ္တ္တမာနကာလီယမပိ သွယာထာရ္ထျံ တေန ပြကာၑျတေ, အပရံ ယီၑော် ဝိၑွာသိနံ သပုဏျီကုရွွန္နပိ သ ယာထာရ္ထိကသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:26
16 अन्तरसन्दर्भाः  

atha baalaka.h "sariire.na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va.m"siiyalokaanaa.m samiipe yaavanna praka.tiibhuutastaastaavat praantare nyavasat|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


tarhi kutraatma"slaaghaa? saa duuriik.rtaa; kayaa vyavasthayaa? ki.m kriyaaruupavyavasthayaa? ittha.m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati|


yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu.nyiikari.syati|


kintu ya.h paapina.m sapu.nyiikaroti tasmin vi"svaasina.h karmmahiinasya janasya yo vi"svaasa.h sa pu.nyaartha.m ga.nyo bhavati|


ii"svarasyaabhirucite.su kena do.sa aaropayi.syate? ya ii"svarastaan pu.nyavata iva ga.nayati ki.m tena?


ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्