रोमियों 3:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari22 यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 যীশুখ্ৰীষ্টে ৱিশ্ৱাসকৰণাদ্ ঈশ্ৱৰেণ দত্তং তৎ পুণ্যং সকলেষু প্ৰকাশিতং সৎ সৰ্ৱ্ৱান্ ৱিশ্ৱাসিনঃ প্ৰতি ৱৰ্ত্ততে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 যীশুখ্রীষ্টে ৱিশ্ৱাসকরণাদ্ ঈশ্ৱরেণ দত্তং তৎ পুণ্যং সকলেষু প্রকাশিতং সৎ সর্ৱ্ৱান্ ৱিশ্ৱাসিনঃ প্রতি ৱর্ত্ততে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 ယီၑုခြီၐ္ဋေ ဝိၑွာသကရဏာဒ် ဤၑွရေဏ ဒတ္တံ တတ် ပုဏျံ သကလေၐု ပြကာၑိတံ သတ် သရွွာန် ဝိၑွာသိနး ပြတိ ဝရ္တ္တတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script22 yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE| अध्यायं द्रष्टव्यम् |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|