Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 kintu vyavasthaayaa.h p.rthag ii"svare.na deya.m yat pu.nya.m tad vyavasthaayaa bhavi.syadvaadiga.nasya ca vacanai.h pramaa.niik.rta.m sad idaanii.m prakaa"sate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু ৱ্যৱস্থাযাঃ পৃথগ্ ঈশ্ৱৰেণ দেযং যৎ পুণ্যং তদ্ ৱ্যৱস্থাযা ভৱিষ্যদ্ৱাদিগণস্য চ ৱচনৈঃ প্ৰমাণীকৃতং সদ্ ইদানীং প্ৰকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু ৱ্যৱস্থাযাঃ পৃথগ্ ঈশ্ৱরেণ দেযং যৎ পুণ্যং তদ্ ৱ্যৱস্থাযা ভৱিষ্যদ্ৱাদিগণস্য চ ৱচনৈঃ প্রমাণীকৃতং সদ্ ইদানীং প্রকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု ဝျဝသ္ထာယား ပၖထဂ် ဤၑွရေဏ ဒေယံ ယတ် ပုဏျံ တဒ် ဝျဝသ္ထာယာ ဘဝိၐျဒွါဒိဂဏသျ စ ဝစနဲး ပြမာဏီကၖတံ သဒ် ဣဒါနီံ ပြကာၑတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu vyavasthAyAH pRthag IzvarENa dEyaM yat puNyaM tad vyavasthAyA bhaviSyadvAdigaNasya ca vacanaiH pramANIkRtaM sad idAnIM prakAzatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:21
37 अन्तरसन्दर्भाः  

kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


pa"scaat philipo nithanela.m saak.saatpraapyaavadat muusaa vyavasthaa granthe bhavi.syadvaadinaa.m granthe.su ca yasyaakhyaana.m likhitamaaste ta.m yuu.sapha.h putra.m naasaratiiya.m yii"su.m saak.saad akaar.sma vaya.m|


yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|


prabho ryii"sukhrii.s.tasyaanugrahe.na te yathaa vayamapi tathaa paritraa.na.m praaptum aa"saa.m kurmma.h|


tathaapi khrii.s.to du.hkha.m bhuktvaa sarvve.saa.m puurvva.m "sma"saanaad utthaaya nijade"siiyaanaa.m bhinnade"siiyaanaa nca samiipe diipti.m prakaa"sayi.syati


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


yata.h pratyayasya samaparimaa.nam ii"svaradatta.m pu.nya.m tatsusa.mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida.m "pu.nyavaan jano vi"svaasena jiivi.syati"|


sa romaanagarasthaan ii"svarapriyaan aahuutaa.m"sca pavitralokaan prati patra.m likhati|


tasyaa mantra.naayaa j naana.m labdhvaa mayaa ya.h susa.mvaado yii"sukhrii.s.tamadhi pracaaryyate, tadanusaaraad yu.smaan dharmme susthiraan karttu.m samartho yo.advitiiya.h


ataeva vyavasthaanuruupaa.h kriyaa vinaa kevalena vi"svaasena maanava.h sapu.nyiik.rto bhavitu.m "saknotiityasya raaddhaanta.m dar"sayaama.h|


aparam ekasya janasyaaj naala"nghanaad yathaa bahavo .aparaadhino jaataastadvad ekasyaaj naacara.naad bahava.h sapu.nyiik.rtaa bhavanti|


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


da.n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu.nyajanikaa sevaa tato.adhika.m bahutejoyuktaa bhavi.syati|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|


yato vayam aatmanaa vi"svaasaat pu.nyalaabhaa"saasiddha.m pratiik.saamahe|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


yu.smaasu yo .anugraho varttate tadvi.saye ya ii"svariiyavaakya.m kathitavantaste bhavi.syadvaadinastasya paritraa.nasyaanve.sa.nam anusandhaana nca k.rtavanta.h|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्