Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 ataeva vyavasthaanuruupai.h karmmabhi.h ka"scidapi praa.nii"svarasya saak.saat sapu.nyiik.rto bhavitu.m na "sak.syati yato vyavasthayaa paapaj naanamaatra.m jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অতএৱ ৱ্যৱস্থানুৰূপৈঃ কৰ্ম্মভিঃ কশ্চিদপি প্ৰাণীশ্ৱৰস্য সাক্ষাৎ সপুণ্যীকৃতো ভৱিতুং ন শক্ষ্যতি যতো ৱ্যৱস্থযা পাপজ্ঞানমাত্ৰং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অতএৱ ৱ্যৱস্থানুরূপৈঃ কর্ম্মভিঃ কশ্চিদপি প্রাণীশ্ৱরস্য সাক্ষাৎ সপুণ্যীকৃতো ভৱিতুং ন শক্ষ্যতি যতো ৱ্যৱস্থযা পাপজ্ঞানমাত্রং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အတဧဝ ဝျဝသ္ထာနုရူပဲး ကရ္မ္မဘိး ကၑ္စိဒပိ ပြာဏီၑွရသျ သာက္ၐာတ် သပုဏျီကၖတော ဘဝိတုံ န ၑက္ၐျတိ ယတော ဝျဝသ္ထယာ ပါပဇ္ဉာနမာတြံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:20
24 अन्तरसन्दर्भाः  

phalato muusaavyavasthayaa yuuya.m yebhyo do.sebhyo muktaa bhavitu.m na "sak.syatha tebhya.h sarvvado.sebhya etasmin jane vi"svaasina.h sarvve muktaa bhavi.syantiiti yu.smaabhi rj naayataa.m|


vyavasthaa"srotaara ii"svarasya samiipe ni.spaapaa bhavi.syantiiti nahi kintu vyavasthaacaari.na eva sapu.nyaa bhavi.syanti|


ataeva vyavasthaanuruupaa.h kriyaa vinaa kevalena vi"svaasena maanava.h sapu.nyiik.rto bhavitu.m "saknotiityasya raaddhaanta.m dar"sayaama.h|


ibraahiim jagato.adhikaarii bhavi.syati yai.saa pratij naa ta.m tasya va.m"sa nca prati puurvvam akriyata saa vyavasthaamuulikaa nahi kintu vi"svaasajanyapu.nyamuulikaa|


adhikantu vyavasthaa kopa.m janayati yato .avidyamaanaayaa.m vyavasthaayaam aaj naala"nghana.m na sambhavati|


yato vyavasthaadaanasamaya.m yaavat jagati paapam aasiit kintu yatra vyavasthaa na vidyate tatra paapasyaapi ga.nanaa na vidyate|


adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|


yata.h paapa.m chidra.m praapya vyavasthitaade"sena maa.m va ncayitvaa tena maam ahan|


tasya ki.m kaara.na.m? te vi"svaasena nahi kintu vyavasthaayaa.h kriyayaa ce.s.titvaa tasmin skhalanajanake paa.saa.ne paadaskhalana.m praaptaa.h|


kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|


aha.m yad ii"svaraaya jiivaami tadartha.m vyavasthayaa vyavasthaayai amriye|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


yayaa ca vayam ii"svarasya nika.tavarttino bhavaama etaad.r"sii "sre.s.thapratyaa"saa sa.msthaapyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्