Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 lipi ryathaaste, naikopi dhaarmmiko jana.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 লিপি ৰ্যথাস্তে, নৈকোপি ধাৰ্ম্মিকো জনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 লিপি র্যথাস্তে, নৈকোপি ধার্ম্মিকো জনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 လိပိ ရျထာသ္တေ, နဲကောပိ ဓာရ္မ္မိကော ဇနး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 lipi ryathAstE, naikOpi dhArmmikO janaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:10
29 अन्तरसन्दर्भाः  

yato.anta.hkara.naat kucintaa badha.h paaradaarikataa ve"syaagamana.m cairyya.m mithyaasaak.syam ii"svaranindaa caitaani sarvvaa.ni niryyaanti|


tadaa yii"suruvaaca, maa.m parama.m kuto vadasi? vine"svara.m kopi paramo na bhavati|


yathaa likhitam aaste, ghoranidraalutaabhaava.m d.r.s.tihiine ca locane| kar.nau "srutivihiinau ca pradadau tebhya ii"svara.h||


tathaa j naanii"svaraj naanii maanava.h kopi naasti hi|


te.saa.m kopi prabhedo naasti, yata.h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa.h|


kenaapi prakaare.na nahi| yadyapi sarvve manu.syaa mithyaavaadinastathaapii"svara.h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo.so hi bhavi.syasi| vicaare caiva ni.spaapo bhavi.syasi na sa.m"saya.h|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


yato likhitam aaste, yuuya.m pavitraasti.s.thata yasmaadaha.m pavitra.h|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्