Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰং যে জনাঃ সত্যধৰ্ম্মম্ অগৃহীৎৱা ৱিপৰীতধৰ্ম্মম্ গৃহ্লন্তি তাদৃশা ৱিৰোধিজনাঃ কোপং ক্ৰোধঞ্চ ভোক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরং যে জনাঃ সত্যধর্ম্মম্ অগৃহীৎৱা ৱিপরীতধর্ম্মম্ গৃহ্লন্তি তাদৃশা ৱিরোধিজনাঃ কোপং ক্রোধঞ্চ ভোক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရံ ယေ ဇနား သတျဓရ္မ္မမ် အဂၖဟီတွာ ဝိပရီတဓရ္မ္မမ် ဂၖဟ္လန္တိ တာဒၖၑာ ဝိရောဓိဇနား ကောပံ ကြောဓဉ္စ ဘောက္ၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:8
34 अन्तरसन्दर्भाः  

ataeva ye maanavaa.h paapakarmma.naa satyataa.m rundhanti te.saa.m sarvvasya duraacara.nasyaadharmmasya ca viruddha.m svargaad ii"svarasya kopa.h prakaa"sate|


kintu te sarvve ta.m susa.mvaada.m na g.rhiitavanta.h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka.h|


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


apara nca puurvva.m yuuya.m paapasya bh.rtyaa aasteti satya.m kintu yasyaa.m "sik.saaruupaayaa.m muu.saayaa.m nik.siptaa abhavata tasyaa aak.rti.m manobhi rlabdhavanta iti kaara.naad ii"svarasya dhanyavaado bhavatu|


ii"svara.h kopa.m prakaa"sayitu.m nija"sakti.m j naapayitu ncecchan yadi vinaa"sasya yogyaani krodhabhaajanaani prati bahukaala.m diirghasahi.s.nutaam aa"srayati;


atra yadi ka"scid vivaditum icchet tarhyasmaakam ii"svariiyasamitiinaa nca taad.r"sii riiti rna vidyate|


aha.m yadaagami.syaami, tadaa yu.smaan yaad.r"saan dra.s.tu.m necchaami taad.r"saan drak.syaami, yuuyamapi maa.m yaad.r"sa.m dra.s.tu.m necchatha taad.r"sa.m drak.syatha, yu.smanmadhye vivaada iir.syaa krodho vipak.sataa paraapavaada.h kar.nejapana.m darpa.h kalaha"scaite bhavi.syanti;


indrajaala.m "satrutva.m vivaado.antarjvalana.m krodha.h kalaho.anaikya.m


ye ca premnaa gho.sayanti te susa.mvaadasya praamaa.nyakara.ne.aha.m niyukto.asmiiti j naatvaa tat kurvvanti|


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


muu.dhebhya.h pra"snava.m"saavalivivaadebhyo vyavasthaayaa vita.n.daabhya"sca nivarttasva yatastaa ni.sphalaa anarthakaa"sca bhavanti|


kintu vicaarasya bhayaanakaa pratiik.saa ripunaa"sakaanalasya taapa"scaava"si.syate|


vi"svaasenebraahiim aahuuta.h san aaj naa.m g.rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana.m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


kintu yu.smadanta.hkara.namadhye yadi tikter.syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha.m na "slaaghadhva.m nacaan.rta.m kathayata|


yato hetoriir.syaa vivaadecchaa ca yatra vedyete tatraiva kalaha.h sarvva.m du.sk.rta nca vidyate|


he yo.sita.h, yuuyamapi nijasvaaminaa.m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi


yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa.mvaadaagraahi.naa.m "se.sada"saa kaa bhavi.syati?


so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|


tadaanii.m mahaanagarii trikha.n.daa jaataa bhinnajaatiiyaanaa.m nagaraa.ni ca nyapatan mahaabaabil ce"svare.na svakiiyapraca.n.dakopamadiraapaatradaanaartha.m sa.msm.rtaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्