Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 kintu labdha"saastra"schinnatvak ca tva.m yadi vyavasthaala"nghana.m karo.si tarhi vyavasthaapaalakaa.h svaabhaavikaacchinnatvaco lokaastvaa.m ki.m na duu.sayi.syanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थालङ्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু লব্ধশাস্ত্ৰশ্ছিন্নৎৱক্ চ ৎৱং যদি ৱ্যৱস্থালঙ্ঘনং কৰোষি তৰ্হি ৱ্যৱস্থাপালকাঃ স্ৱাভাৱিকাচ্ছিন্নৎৱচো লোকাস্ত্ৱাং কিং ন দূষযিষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু লব্ধশাস্ত্রশ্ছিন্নৎৱক্ চ ৎৱং যদি ৱ্যৱস্থালঙ্ঘনং করোষি তর্হি ৱ্যৱস্থাপালকাঃ স্ৱাভাৱিকাচ্ছিন্নৎৱচো লোকাস্ত্ৱাং কিং ন দূষযিষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု လဗ္ဓၑာသ္တြၑ္ဆိန္နတွက် စ တွံ ယဒိ ဝျဝသ္ထာလင်္ဃနံ ကရောၐိ တရှိ ဝျဝသ္ထာပါလကား သွာဘာဝိကာစ္ဆိန္နတွစော လောကာသ္တွာံ ကိံ န ဒူၐယိၐျန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu labdhazAstrazchinnatvak ca tvaM yadi vyavasthAlagghanaM karOSi tarhi vyavasthApAlakAH svAbhAvikAcchinnatvacO lOkAstvAM kiM na dUSayiSyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:27
20 अन्तरसन्दर्भाः  

tadaanii.m yii"su.h pratyavocat; iidaaniim anumanyasva, yata ittha.m sarvvadharmmasaadhanam asmaaka.m karttavya.m, tata.h so.anvamanyata|


pa"scaat ta.m padacyuta.m k.rtvaa yo madi.s.takriyaa.h sarvvaa.h kari.syati taad.r"sa.m mama manobhimatam eka.m jana.m yi"saya.h putra.m daayuuda.m praaptavaan ida.m pramaa.na.m yasmin daayuudi sa dattavaan ta.m daayuuda.m te.saamupari raajatva.m karttum utpaaditavaana|


yata.h prema samiipavaasino.a"subha.m na janayati tasmaat premnaa sarvvaa vyavasthaa paalyate|


te.saa.m manasi saak.sisvaruupe sati te.saa.m vitarke.su ca kadaa taan do.si.na.h kadaa vaa nirdo.saan k.rtavatsu te svaantarlikhitasya vyavasthaa"saastrasya pramaa.na.m svayameva dadati|


timirasthitalokaanaa.m madhye diiptisvaruupo.aj naanalokebhyo j naanadaataa "si"suunaa.m "sik.sayitaahameveti manyase|


yadi vyavasthaa.m paalayasi tarhi tava tvakchedakriyaa saphalaa bhavati; yati vyavasthaa.m la"nghase tarhi tava tvakchedo.atvakchedo bhavi.syati|


yato vyavasthaa"saastraadi.s.tadharmmakarmmaacaarii pumaan atvakchedii sannapi ki.m tvakchedinaa.m madhye na ga.nayi.syate?


kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa.msaa manu.syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda.h|


yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu.nyiikari.syati|


tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|


tvakcheda.h saaro nahi tadvadatvakchedo.api saaro nahi kintvii"svarasyaaj naanaa.m paalanameva|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


yasmaat tva.m samiipavaasini svavat prema kuryyaa ityekaaj naa k.rtsnaayaa vyavasthaayaa.h saarasa.mgraha.h|


puraa janmanaa bhinnajaatiiyaa hastak.rta.m tvakcheda.m praaptai rlokai"scaacchinnatvaca itinaamnaa khyaataa ye yuuya.m tai ryu.smaabhirida.m smarttavya.m


yaani ca dharmma"saastraa.ni khrii.s.te yii"sau vi"svaasena paritraa.napraaptaye tvaa.m j naanina.m karttu.m "saknuvanti taani tva.m "sai"savakaalaad avagato.asi|


aparam ii"svarasya vaakyena jagantyas.rjyanta, d.r.s.tavastuuni ca pratyak.savastubhyo nodapadyantaitad vaya.m vi"svaasena budhyaamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्