Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tathaa paradaaragamana.m prati.sedhan svaya.m ki.m paradaaraan gacchasi? tathaa tva.m svaya.m pratimaadve.sii san ki.m mandirasya dravyaa.ni harasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তথা পৰদাৰগমনং প্ৰতিষেধন্ স্ৱযং কিং পৰদাৰান্ গচ্ছসি? তথা ৎৱং স্ৱযং প্ৰতিমাদ্ৱেষী সন্ কিং মন্দিৰস্য দ্ৰৱ্যাণি হৰসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তথা পরদারগমনং প্রতিষেধন্ স্ৱযং কিং পরদারান্ গচ্ছসি? তথা ৎৱং স্ৱযং প্রতিমাদ্ৱেষী সন্ কিং মন্দিরস্য দ্রৱ্যাণি হরসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တထာ ပရဒါရဂမနံ ပြတိၐေဓန် သွယံ ကိံ ပရဒါရာန် ဂစ္ဆသိ? တထာ တွံ သွယံ ပြတိမာဒွေၐီ သန် ကိံ မန္ဒိရသျ ဒြဝျာဏိ ဟရသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tathA paradAragamanaM pratiSEdhan svayaM kiM paradArAn gacchasi? tathA tvaM svayaM pratimAdvESI san kiM mandirasya dravyANi harasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:22
14 अन्तरसन्दर्भाः  

tadaa sa pratyuktavaan, du.s.to vyabhicaarii ca va.m"so lak.sma m.rgayate, kintu bhavi.syadvaadino yuunaso lak.sma vihaayaanyat kimapi lak.sma te na pradar"sayi.syante|


etatkaalasya du.s.to vyabhicaarii ca va.m"so lak.sma gave.sayati, kintu yuunaso bhavi.syadvaadino lak.sma vinaanyat kimapi lak.sma taan na dar"sayiyyate| tadaanii.m sa taan vihaaya pratasthe|


lokaanupadi"san jagaada, mama g.rha.m sarvvajaatiiyaanaa.m praarthanaag.rham iti naamnaa prathita.m bhavi.syati etat ki.m "saastre likhita.m naasti? kintu yuuya.m tadeva coraa.naa.m gahvara.m kurutha|


yaan etaan manu.syaan yuuyamatra samaanayata te mandiradravyaapahaarakaa yu.smaaka.m devyaa nindakaa"sca na bhavanti|


apara nca yu.smaaka.m prema kaapa.tyavarjita.m bhavatu yad abhadra.m tad .rtiiyadhva.m yacca bhadra.m tasmin anurajyadhvam|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्