Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যস্মিন্ দিনে মযা প্ৰকাশিতস্য সুসংৱাদস্যানুসাৰাদ্ ঈশ্ৱৰো যীশুখ্ৰীষ্টেন মানুষাণাম্ অন্তঃকৰণানাং গূঢাভিপ্ৰাযান্ ধৃৎৱা ৱিচাৰযিষ্যতি তস্মিন্ ৱিচাৰদিনে তৎ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যস্মিন্ দিনে মযা প্রকাশিতস্য সুসংৱাদস্যানুসারাদ্ ঈশ্ৱরো যীশুখ্রীষ্টেন মানুষাণাম্ অন্তঃকরণানাং গূঢাভিপ্রাযান্ ধৃৎৱা ৱিচারযিষ্যতি তস্মিন্ ৱিচারদিনে তৎ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယသ္မိန် ဒိနေ မယာ ပြကာၑိတသျ သုသံဝါဒသျာနုသာရာဒ် ဤၑွရော ယီၑုခြီၐ္ဋေန မာနုၐာဏာမ် အန္တးကရဏာနာံ ဂူဎာဘိပြာယာန် ဓၖတွာ ဝိစာရယိၐျတိ တသ္မိန် ဝိစာရဒိနေ တတ် ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:16
31 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


yanna prakaa"sayi.syate taad.rg aprakaa"sita.m vastu kimapi naasti yacca na suvyakta.m pracaarayi.syate taad.rg g.rpta.m vastu kimapi naasti|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


jiivitam.rtobhayalokaanaa.m vicaara.m karttum ii"svaro ya.m niyuktavaan sa eva sa jana.h, imaa.m kathaa.m pracaarayitu.m tasmin pramaa.na.m daatu nca so.asmaan aaj naapayat|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?


ittha.m na bhavatu, tathaa satii"svara.h katha.m jagato vicaarayitaa bhavi.syati?


he bhraatara.h, ya.h susa.mvaado mayaa yu.smatsamiipe nivedito yuuya nca ya.m g.rhiitavanta aa"sritavanta"sca ta.m puna ryu.smaan vij naapayaami|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


he bhraatara.h, mayaa ya.h susa.mvaado gho.sita.h sa maanu.saanna labdhastadaha.m yu.smaan j naapayaami|


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


mama susa.mvaadasya vacanaanusaaraad daayuudva.m"siiya.m m.rtaga.namadhyaad utthaapita nca yii"su.m khrii.s.ta.m smara|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


apara.m yathaa maanu.sasyaikak.rtvo mara.na.m tat pa"scaad vicaaro niruupito.asti,


kintu yo jiivataa.m m.rtaanaa nca vicaara.m karttum udyato.asti tasmai tairuttara.m daayi.syate|


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्