Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 apara.m bahu"srame.naasmaan asevata yaa mariyam taamapi namaskaara.m j naapayadhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं बहुश्रमेणास्मान् असेवत या मरियम् तामपि नमस्कारं ज्ञापयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং বহুশ্ৰমেণাস্মান্ অসেৱত যা মৰিযম্ তামপি নমস্কাৰং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং বহুশ্রমেণাস্মান্ অসেৱত যা মরিযম্ তামপি নমস্কারং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ ဗဟုၑြမေဏာသ္မာန် အသေဝတ ယာ မရိယမ် တာမပိ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM bahuzramENAsmAn asEvata yA mariyam tAmapi namaskAraM jnjApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:6
7 अन्तरसन्दर्भाः  

yaa bahuyo.sito yii"su.m sevamaanaa gaaliilastatpa"scaadaagataastaasaa.m madhye


apara.m yuuya.m yadi kevala.m sviiyabhraat.rtvena namata, tarhi ki.m mahat karmma kurutha? ca.n.daalaa api taad.r"sa.m ki.m na kurvvanti?


apara.m prabho.h sevaayaa.m pari"sramakaari.nyau truphenaatrupho.se mama namaskaara.m vadata, tathaa prabho.h sevaayaam atyanta.m pari"sramakaari.nii yaa priyaa par.sistaa.m namaskaara.m j naapayadhva.m|


apara nca tayo rg.rhe sthitaan dharmmasamaajalokaan mama namaskaara.m j naapayadhva.m| tadvat aa"siyaade"se khrii.s.tasya pak.se prathamajaataphalasvaruupo ya ipenitanaamaa mama priyabandhustamapi mama namaskaara.m j naapayadhva.m|


apara nca prerite.su khyaatakiirttii madagre khrii.s.taa"sritau mama svajaatiiyau sahabandinau ca yaavaandraniikayuuniyau tau mama namaskaara.m j naapayadhva.m|


he bhraatara.h, yu.smaaka.m madhye ye janaa.h pari"srama.m kurvvanti prabho rnaamnaa yu.smaan adhiti.s.thantyupadi"santi ca taan yuuya.m sammanyadhva.m|


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्