Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অধিকন্তু শান্তিদাযক ঈশ্ৱৰঃ শৈতানম্ অৱিলম্বং যুষ্মাকং পদানাম্ অধো মৰ্দ্দিষ্যতি| অস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টো যুষ্মাসু প্ৰসাদং ক্ৰিযাৎ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অধিকন্তু শান্তিদাযক ঈশ্ৱরঃ শৈতানম্ অৱিলম্বং যুষ্মাকং পদানাম্ অধো মর্দ্দিষ্যতি| অস্মাকং প্রভু র্যীশুখ্রীষ্টো যুষ্মাসু প্রসাদং ক্রিযাৎ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဓိကန္တု ၑာန္တိဒါယက ဤၑွရး ၑဲတာနမ် အဝိလမ္ဗံ ယုၐ္မာကံ ပဒါနာမ် အဓော မရ္ဒ္ဒိၐျတိ၊ အသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋော ယုၐ္မာသု ပြသာဒံ ကြိယာတ်၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:20
26 अन्तरसन्दर्भाः  

tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"


pa"syata sarpaan v.r"scikaan ripo.h sarvvaparaakramaa.m"sca padatalai rdalayitu.m yu.smabhya.m "sakti.m dadaami tasmaad yu.smaaka.m kaapi haani rna bhavi.syati|


"saantidaayaka ii"svaro yu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat| iti|


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


asmaaka.m prabhu ryii"sukhrii.s.taa yu.smaasu sarvve.su prasaada.m kriyaat| iti|


apara.m yo.asmaasu priiyate tenaitaasu vipatsu vaya.m samyag vijayaamahe|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraho yu.smaan prati bhuuyaat|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


he bhraatara.h asmaaka.m prabho ryii"sukhrii.s.tasya prasaado yu.smaakam aatmani stheyaat| tathaastu|


asmaaka.m prabho ryii"sukhrii.s.tasya prasaada.h sarvvaan yu.smaan prati bhuuyaat| aamen|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugrate yu.smaasu bhuuyaat| aamen|


asmaaka.m prabho ryii"sukhrii.s.tasyaanuुgraha.h sarvve.su yu.smaasu bhuuyaat| aamen|


prabhu ryii"su.h khrii.s.tastavaatmanaa saha bhuuyaat| yu.smaasvanugraho bhuuyaat| aamen|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraho yu.smaakam aatmanaa saha bhuuyaat| aamen|


ya.h paapaacaara.m karoti sa "sayataanaat jaato yata.h "sayataana aadita.h paapaacaarii "sayataanasya karmma.naa.m lopaarthameve"svarasya putra.h praakaa"sata|


tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m||


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraha.h sarvve.su yu.smaasu varttataa.m|aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्