रोमियों 16:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 yuuya.m taa.m prabhumaa"sritaa.m vij naaya tasyaa aatithya.m pavitralokaarha.m kurudhva.m, yu.smattastasyaa ya upakaaro bhavitu.m "saknoti ta.m kurudhva.m, yasmaat tayaa bahuunaa.m mama copakaara.h k.rta.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari2 यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 যূযং তাং প্ৰভুমাশ্ৰিতাং ৱিজ্ঞায তস্যা আতিথ্যং পৱিত্ৰলোকাৰ্হং কুৰুধ্ৱং, যুষ্মত্তস্তস্যা য উপকাৰো ভৱিতুং শক্নোতি তং কুৰুধ্ৱং, যস্মাৎ তযা বহূনাং মম চোপকাৰঃ কৃতঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 যূযং তাং প্রভুমাশ্রিতাং ৱিজ্ঞায তস্যা আতিথ্যং পৱিত্রলোকার্হং কুরুধ্ৱং, যুষ্মত্তস্তস্যা য উপকারো ভৱিতুং শক্নোতি তং কুরুধ্ৱং, যস্মাৎ তযা বহূনাং মম চোপকারঃ কৃতঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ယူယံ တာံ ပြဘုမာၑြိတာံ ဝိဇ္ဉာယ တသျာ အာတိထျံ ပဝိတြလောကာရှံ ကုရုဓွံ, ယုၐ္မတ္တသ္တသျာ ယ ဥပကာရော ဘဝိတုံ ၑက္နောတိ တံ ကုရုဓွံ, ယသ္မာတ် တယာ ဗဟူနာံ မမ စောပကာရး ကၖတး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script2 yUyaM tAM prabhumAzritAM vijnjAya tasyA AtithyaM pavitralOkArhaM kurudhvaM, yuSmattastasyA ya upakArO bhavituM zaknOti taM kurudhvaM, yasmAt tayA bahUnAM mama cOpakAraH kRtaH| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|