Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 aparam ii"svarasya mahimna.h prakaa"saartha.m khrii.s.to yathaa yu.smaan pratyag.rhlaat tathaa yu.smaakamapyeko jano.anyajana.m pratig.rhlaatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ ঈশ্ৱৰস্য মহিম্নঃ প্ৰকাশাৰ্থং খ্ৰীষ্টো যথা যুষ্মান্ প্ৰত্যগৃহ্লাৎ তথা যুষ্মাকমপ্যেকো জনোঽন্যজনং প্ৰতিগৃহ্লাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ ঈশ্ৱরস্য মহিম্নঃ প্রকাশার্থং খ্রীষ্টো যথা যুষ্মান্ প্রত্যগৃহ্লাৎ তথা যুষ্মাকমপ্যেকো জনোঽন্যজনং প্রতিগৃহ্লাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် ဤၑွရသျ မဟိမ္နး ပြကာၑာရ္ထံ ခြီၐ္ဋော ယထာ ယုၐ္မာန် ပြတျဂၖဟ္လာတ် တထာ ယုၐ္မာကမပျေကော ဇနော'နျဇနံ ပြတိဂၖဟ္လာတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathA yuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaM pratigRhlAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:7
15 अन्तरसन्दर्भाः  

yo yu.smaakamaatithya.m vidadhaati, sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati, sa matprerakasyaatithya.m vidadhaati|


ya.h ka"scidiid.r"sasya kasyaapi baalasyaatithya.m karoti sa mamaatithya.m karoti; ya.h ka"scinmamaatithya.m karoti sa kevalam mamaatithya.m karoti tanna matprerakasyaapyaatithya.m karoti|


tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


yuuya.m paraspara.m priiyadhvam aha.m yu.smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva.m, yu.smaan imaa.m naviinaam aaj naam aadi"saami|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu.naan kiirttayeyustadartha.m yii"su.h khrii.s.tastvakchedaniyamasya nighno.abhavad ityaha.m vadaami| yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


tadartha.m ya.h svakiiyecchaayaa.h mantra.naata.h sarvvaa.ni saadhayati tasya manorathaad vaya.m khrii.s.tena puurvva.m niruupitaa.h santo.adhikaari.no jaataa.h|


yu.smaaka.m j naanacak.suu.m.si ca diiptiyuktaani k.rtvaa tasyaahvaana.m kiid.r"syaa pratyaa"sayaa sambalita.m pavitralokaanaa.m madhye tena datto.adhikaara.h kiid.r"sa.h prabhaavanidhi rvi"svaasi.su caasmaasu prakaa"samaanasya


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्