Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii.s.tasya piturii"svarasya gu.naan kiirttayeta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যূযঞ্চ সৰ্ৱ্ৱ একচিত্তা ভূৎৱা মুখৈকেনেৱাস্মৎপ্ৰভুযীশুখ্ৰীষ্টস্য পিতুৰীশ্ৱৰস্য গুণান্ কীৰ্ত্তযেত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যূযঞ্চ সর্ৱ্ৱ একচিত্তা ভূৎৱা মুখৈকেনেৱাস্মৎপ্রভুযীশুখ্রীষ্টস্য পিতুরীশ্ৱরস্য গুণান্ কীর্ত্তযেত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယူယဉ္စ သရွွ ဧကစိတ္တာ ဘူတွာ မုခဲကေနေဝါသ္မတ္ပြဘုယီၑုခြီၐ္ဋသျ ပိတုရီၑွရသျ ဂုဏာန် ကီရ္တ္တယေတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yUyanjca sarvva EkacittA bhUtvA mukhaikEnEvAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayEta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:6
14 अन्तरसन्दर्भाः  

tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


tacchrutvaa sarvva ekacittiibhuuya ii"svaramuddi"sya proccairetat praarthayanta, he prabho gaga.nap.rthiviipayodhiinaa.m te.su ca yadyad aaste te.saa.m sra.s.te"svarastva.m|


apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa.h| te.saa.m kepi nijasampatti.m sviiyaa.m naajaanan kintu te.saa.m sarvvaa.h sampattya.h saadhaara.nyena sthitaa.h|


k.rpaalu.h pitaa sarvvasaantvanaakaarii"svara"sca yo.asmatprabhoryii"sukhrii.s.tasya taata ii"svara.h sa dhanyo bhavatu|


mayaa m.r.saavaakya.m na kathyata iti nitya.m pra"sa.msaniiyo.asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro jaanaati|


asmaaka.m prabho ryii"sukhrii.s.tasya taato ya.h prabhaavaakara ii"svara.h sa svakiiyatattvaj naanaaya yu.smabhya.m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana.m deyaat|


asmaaka.m prabho ryii"so.h khrii.s.tasya taata ii"svaro dhanyo bhavatu; yata.h sa khrii.s.tenaasmabhya.m sarvvam aadhyaatmika.m svargiiyavara.m dattavaan|


khrii.s.te yii"sau yu.smaaka.m vi"svaasasya sarvvaan pavitralokaan prati premna"sca vaarttaa.m "srutvaa


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


yo .asmaasu priitavaan svarudhire.naasmaan svapaapebhya.h prak.saalitavaan tasya piturii"svarasya yaajakaan k.rtvaasmaan raajavarge niyuktavaa.m"sca tasmin mahimaa paraakrama"scaanantakaala.m yaavad varttataa.m| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्