Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 asmaakam ekaiko jana.h svasamiipavaasino hitaartha.m ni.s.thaartha nca tasyaive.s.taacaaram aacaratu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অস্মাকম্ একৈকো জনঃ স্ৱসমীপৱাসিনো হিতাৰ্থং নিষ্ঠাৰ্থঞ্চ তস্যৈৱেষ্টাচাৰম্ আচৰতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অস্মাকম্ একৈকো জনঃ স্ৱসমীপৱাসিনো হিতার্থং নিষ্ঠার্থঞ্চ তস্যৈৱেষ্টাচারম্ আচরতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အသ္မာကမ် ဧကဲကော ဇနး သွသမီပဝါသိနော ဟိတာရ္ထံ နိၐ္ဌာရ္ထဉ္စ တသျဲဝေၐ္ဋာစာရမ် အာစရတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 asmAkam EkaikO janaH svasamIpavAsinO hitArthaM niSThArthanjca tasyaivESTAcAram Acaratu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:2
15 अन्तरसन्दर्भाः  

ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


maa.m prati sarvva.m karmmaaprati.siddha.m kintu na sarvva.m hitajanaka.m sarvvam aprati.siddha.m kintu na sarvva.m ni.s.thaajanaka.m|


aatmahita.h kenaapi na ce.s.titavya.h kintu sarvvai.h parahita"sce.s.titavya.h|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


apara.m tat kutsita.m naacarati, aatmace.s.taa.m na kurute sahasaa na krudhyati paraani.s.ta.m na cintayati,


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


kintu yo jana ii"svariiyaade"sa.m kathayati sa pare.saa.m ni.s.thaayai hitopade"saaya saantvanaayai ca bhaa.sate|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


apara.m yu.smaaka.m vadanebhya.h ko.api kadaalaapo na nirgacchatu, kintu yena "sroturupakaaro jaayate taad.r"sa.h prayojaniiyani.s.thaayai phaladaayaka aalaapo yu.smaaka.m bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्