रोमियों 15:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari16 भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 ভিন্নজাতীযাঃ পৱিত্ৰেণাত্মনা পাৱিতনৈৱেদ্যৰূপা ভূৎৱা যদ্ গ্ৰাহ্যা ভৱেযুস্তন্নিমিত্তমহম্ ঈশ্ৱৰস্য সুসংৱাদং প্ৰচাৰযিতুং ভিন্নজাতীযানাং মধ্যে যীশুখ্ৰীষ্টস্য সেৱকৎৱং দানং ঈশ্ৱৰাৎ লব্ধৱানস্মি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 ভিন্নজাতীযাঃ পৱিত্রেণাত্মনা পাৱিতনৈৱেদ্যরূপা ভূৎৱা যদ্ গ্রাহ্যা ভৱেযুস্তন্নিমিত্তমহম্ ঈশ্ৱরস্য সুসংৱাদং প্রচারযিতুং ভিন্নজাতীযানাং মধ্যে যীশুখ্রীষ্টস্য সেৱকৎৱং দানং ঈশ্ৱরাৎ লব্ধৱানস্মি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 ဘိန္နဇာတီယား ပဝိတြေဏာတ္မနာ ပါဝိတနဲဝေဒျရူပါ ဘူတွာ ယဒ် ဂြာဟျာ ဘဝေယုသ္တန္နိမိတ္တမဟမ် ဤၑွရသျ သုသံဝါဒံ ပြစာရယိတုံ ဘိန္နဇာတီယာနာံ မဓျေ ယီၑုခြီၐ္ဋသျ သေဝကတွံ ဒါနံ ဤၑွရာတ် လဗ္ဓဝါနသ္မိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script16 bhinnajAtIyAH pavitrENAtmanA pAvitanaivEdyarUpA bhUtvA yad grAhyA bhavEyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhyE yIzukhrISTasya sEvakatvaM dAnaM IzvarAt labdhavAnasmi| अध्यायं द्रष्टव्यम् |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|