Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতএৱ যূযং পৱিত্ৰস্যাত্মনঃ প্ৰভাৱাদ্ যৎ সম্পূৰ্ণাং প্ৰত্যাশাং লপ্স্যধ্ৱে তদৰ্থং তৎপ্ৰত্যাশাজনক ঈশ্ৱৰঃ প্ৰত্যযেন যুষ্মান্ শান্ত্যানন্দাভ্যাং সম্পূৰ্ণান্ কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতএৱ যূযং পৱিত্রস্যাত্মনঃ প্রভাৱাদ্ যৎ সম্পূর্ণাং প্রত্যাশাং লপ্স্যধ্ৱে তদর্থং তৎপ্রত্যাশাজনক ঈশ্ৱরঃ প্রত্যযেন যুষ্মান্ শান্ত্যানন্দাভ্যাং সম্পূর্ণান্ করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတဧဝ ယူယံ ပဝိတြသျာတ္မနး ပြဘာဝါဒ် ယတ် သမ္ပူရ္ဏာံ ပြတျာၑာံ လပ္သျဓွေ တဒရ္ထံ တတ္ပြတျာၑာဇနက ဤၑွရး ပြတျယေန ယုၐ္မာန် ၑာန္တျာနန္ဒာဘျာံ သမ္ပူရ္ဏာန် ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:13
21 अन्तरसन्दर्भाः  

manodu.hkhino maa bhuuta; ii"svare vi"svasita mayi ca vi"svasita|


aha.m yu.smaaka.m nika.te "saanti.m sthaapayitvaa yaami, nijaa.m "saanti.m yu.smabhya.m dadaami, jagato lokaa yathaa dadaati tathaaha.m na dadaami; yu.smaakam anta.hkara.naani du.hkhitaani bhiitaani ca na bhavantu|


apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


sahi.s.nutaasaantvanayoraakaro ya ii"svara.h sa eva.m karotu yat prabhu ryii"sukhrii.s.ta iva yu.smaakam ekajano.anyajanena saarddha.m manasa aikyam aacaret;


apara.m yu.smaaka.m vi"svaaso yat maanu.sikaj naanasya phala.m na bhavet kintvii"svariiya"sakte.h phala.m bhavet,


aparam ii"svaro yu.smaan prati sarvvavidha.m bahuprada.m prasaada.m prakaa"sayitum arhati tena yuuya.m sarvvavi.saye yathe.s.ta.m praapya sarvve.na satkarmma.naa bahuphalavanto bhavi.syatha|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


asmaaka.m taatasye"svarasya prabho ryii"sukhrii.s.tasya caanugraha.h "saanti"sca yu.smaasu varttataa.m|


yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|


asmaaka.m traa.nakartturii"svarasyaasmaaka.m pratyaa"saabhuume.h prabho ryii"sukhrii.s.tasya caaj naanusaarato yii"sukhrii.s.tasya prerita.h paula.h svakiiya.m satya.m dharmmaputra.m tiimathiya.m prati patra.m likhati|


apara.m yu.smaakam ekaiko jano yat pratyaa"saapuura.naartha.m "se.sa.m yaavat tameva yatna.m prakaa"sayedityaham icchaami|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्