Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 বলৱদ্ভিৰস্মাভি ৰ্দুৰ্ব্বলানাং দৌৰ্ব্বল্যং সোঢৱ্যং ন চ স্ৱেষাম্ ইষ্টাচাৰ আচৰিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 বলৱদ্ভিরস্মাভি র্দুর্ব্বলানাং দৌর্ব্বল্যং সোঢৱ্যং ন চ স্ৱেষাম্ ইষ্টাচার আচরিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဗလဝဒ္ဘိရသ္မာဘိ ရ္ဒုရ္ဗ္ဗလာနာံ ဒေါ်ရ္ဗ္ဗလျံ သောဎဝျံ န စ သွေၐာမ် ဣၐ္ဋာစာရ အာစရိတဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:1
13 अन्तरसन्दर्भाः  

yo jano.ad.r.dhavi"svaasasta.m yu.smaaka.m sa"ngina.m kuruta kintu sandehavicaaraartha.m nahi|


yato ni.siddha.m kimapi khaadyadravya.m naasti, kasyacijjanasya pratyaya etaad.r"so vidyate kintvad.r.dhavi"svaasa.h ka"scidaparo jana.h kevala.m "saaka.m bhu"nkta.m|


aparam avi"svaasaad ii"svarasya pratij naavacane kamapi sa.m"saya.m na cakaara;


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


durbbalaan yat pratipadye tadarthamaha.m durbbalaanaa.m k.rte durbbala_ivaabhava.m| ittha.m kenaapi prakaare.na katipayaa lokaa yanmayaa paritraa.na.m praapnuyustadartha.m yo yaad.r"sa aasiit tasya k.rte .aha.m taad.r"sa_ivaabhava.m|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


adhikantu he bhraatara.h, yuuya.m prabhunaa tasya vikramayukta"saktyaa ca balavanto bhavata|


kevalam aatmahitaaya na ce.s.tamaanaa.h parahitaayaapi ce.s.tadhva.m|


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


he mama putra, khrii.s.tayii"suto yo.anugrahastasya balena tva.m balavaan bhava|


he pitara.h, aadito yo varttamaanasta.m yuuya.m jaaniitha tasmaad yu.smaan prati likhitavaan| he yuvaana.h, yuuya.m balavanta aadhve, ii"svarasya vaakya nca yu.smadantare vartate paapaatmaa ca yu.smaabhi.h paraajigye tasmaad yu.smaan prati likhitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्