Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 aparam asmaaka.m ka"scit nijanimitta.m praa.naan dhaarayati nijanimitta.m mriyate vaa tanna;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् अस्माकं कश्चित् निजनिमित्तं प्राणान् धारयति निजनिमित्तं म्रियते वा तन्न;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ অস্মাকং কশ্চিৎ নিজনিমিত্তং প্ৰাণান্ ধাৰযতি নিজনিমিত্তং ম্ৰিযতে ৱা তন্ন;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ অস্মাকং কশ্চিৎ নিজনিমিত্তং প্রাণান্ ধারযতি নিজনিমিত্তং ম্রিযতে ৱা তন্ন;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် အသ္မာကံ ကၑ္စိတ် နိဇနိမိတ္တံ ပြာဏာန် ဓာရယတိ နိဇနိမိတ္တံ မြိယတေ ဝါ တန္န;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam asmAkaM kazcit nijanimittaM prANAn dhArayati nijanimittaM mriyatE vA tanna;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:7
10 अन्तरसन्दर्भाः  

yato jiivanto m.rtaa"scetyubhaye.saa.m lokaanaa.m prabhutvapraaptyartha.m khrii.s.to m.rta utthita.h punarjiivita"sca|


yato.asmaaka.m prabhunaa yii"sukhrii.s.tene"svarasya yat prema tasmaad asmaaka.m viccheda.m janayitu.m m.rtyu rjiivana.m vaa divyaduutaa vaa balavanto mukhyaduutaa vaa varttamaano vaa bhavi.syan kaalo vaa uccapada.m vaa niicapada.m vaapara.m kimapi s.r.s.tavastu


apara nca ye jiivanti te yat svaartha.m na jiivanti kintu te.saa.m k.rte yo jano m.rta.h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve.saa.m k.rte m.rtavaan|


jaagrato nidraagataa vaa vaya.m yat tena prabhunaa saha jiivaamastadartha.m so.asmaaka.m k.rte praa.naan tyaktavaan|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si.s.ta.m samaya.m punarmaanavaanaam icchaasaadhanaartha.m nahi kintvii"svarasyecchaasaadhanaartha.m yaapayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्