Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 yo jana.h ki ncana dina.m vi"se.sa.m manyate sa prabhubhaktyaa tan manyate, ya"sca jana.h kimapi dina.m vi"se.sa.m na manyate so.api prabhubhaktyaa tanna manyate; apara nca ya.h sarvvaa.ni bhak.syadravyaa.ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata.h sa ii"svara.m dhanya.m vakti, ya"sca na bhu"nkte so.api prabhubhaktyaiva na bhu njaana ii"svara.m dhanya.m bruute|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यो जनः किञ्चन दिनं विशेषं मन्यते स प्रभुभक्त्या तन् मन्यते, यश्च जनः किमपि दिनं विशेषं न मन्यते सोऽपि प्रभुभक्त्या तन्न मन्यते; अपरञ्च यः सर्व्वाणि भक्ष्यद्रव्याणि भुङ्क्ते स प्रभुभक्तया तानि भुङ्क्ते यतः स ईश्वरं धन्यं वक्ति, यश्च न भुङ्क्ते सोऽपि प्रभुभक्त्यैव न भुञ्जान ईश्वरं धन्यं ब्रूते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যো জনঃ কিঞ্চন দিনং ৱিশেষং মন্যতে স প্ৰভুভক্ত্যা তন্ মন্যতে, যশ্চ জনঃ কিমপি দিনং ৱিশেষং ন মন্যতে সোঽপি প্ৰভুভক্ত্যা তন্ন মন্যতে; অপৰঞ্চ যঃ সৰ্ৱ্ৱাণি ভক্ষ্যদ্ৰৱ্যাণি ভুঙ্ক্তে স প্ৰভুভক্তযা তানি ভুঙ্ক্তে যতঃ স ঈশ্ৱৰং ধন্যং ৱক্তি, যশ্চ ন ভুঙ্ক্তে সোঽপি প্ৰভুভক্ত্যৈৱ ন ভুঞ্জান ঈশ্ৱৰং ধন্যং ব্ৰূতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যো জনঃ কিঞ্চন দিনং ৱিশেষং মন্যতে স প্রভুভক্ত্যা তন্ মন্যতে, যশ্চ জনঃ কিমপি দিনং ৱিশেষং ন মন্যতে সোঽপি প্রভুভক্ত্যা তন্ন মন্যতে; অপরঞ্চ যঃ সর্ৱ্ৱাণি ভক্ষ্যদ্রৱ্যাণি ভুঙ্ক্তে স প্রভুভক্তযা তানি ভুঙ্ক্তে যতঃ স ঈশ্ৱরং ধন্যং ৱক্তি, যশ্চ ন ভুঙ্ক্তে সোঽপি প্রভুভক্ত্যৈৱ ন ভুঞ্জান ঈশ্ৱরং ধন্যং ব্রূতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယော ဇနး ကိဉ္စန ဒိနံ ဝိၑေၐံ မနျတေ သ ပြဘုဘက္တျာ တန် မနျတေ, ယၑ္စ ဇနး ကိမပိ ဒိနံ ဝိၑေၐံ န မနျတေ သော'ပိ ပြဘုဘက္တျာ တန္န မနျတေ; အပရဉ္စ ယး သရွွာဏိ ဘက္ၐျဒြဝျာဏိ ဘုင်္က္တေ သ ပြဘုဘက္တယာ တာနိ ဘုင်္က္တေ ယတး သ ဤၑွရံ ဓနျံ ဝက္တိ, ယၑ္စ န ဘုင်္က္တေ သော'ပိ ပြဘုဘက္တျဲဝ န ဘုဉ္ဇာန ဤၑွရံ ဓနျံ ဗြူတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:6
12 अन्तरसन्दर्भाः  

anantara.m sa manujaan yavasoparyyupave.s.tum aaj naapayaamaasa; apara tat puupapa ncaka.m miinadvaya nca g.rhlan svarga.m prati niriik.sye"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dattavaan, "si.syaa"sca lokebhyo dadu.h|


taan saptapuupaan miinaa.m"sca g.rhlan ii"svariiyagu.naan anuudya bha.mktvaa "si.syebhyo dadau, "si.syaa lokebhyo dadu.h|


tadaa te.ap.rcchan ii"svaraabhimata.m karmma karttum asmaabhi.h ki.m karttavya.m?


yuuya.m divasaan maasaan tithiin sa.mvatsaraa.m"sca sammanyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्