Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 bhak.syaartham ii"svarasya karmma.no haani.m maa janayata; sarvva.m vastu pavitramiti satya.m tathaapi yo jano yad bhuktvaa vighna.m labhate tadartha.m tad bhadra.m nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 भक्ष्यार्थम् ईश्वरस्य कर्म्मणो हानिं मा जनयत; सर्व्वं वस्तु पवित्रमिति सत्यं तथापि यो जनो यद् भुक्त्वा विघ्नं लभते तदर्थं तद् भद्रं नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ভক্ষ্যাৰ্থম্ ঈশ্ৱৰস্য কৰ্ম্মণো হানিং মা জনযত; সৰ্ৱ্ৱং ৱস্তু পৱিত্ৰমিতি সত্যং তথাপি যো জনো যদ্ ভুক্ত্ৱা ৱিঘ্নং লভতে তদৰ্থং তদ্ ভদ্ৰং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ভক্ষ্যার্থম্ ঈশ্ৱরস্য কর্ম্মণো হানিং মা জনযত; সর্ৱ্ৱং ৱস্তু পৱিত্রমিতি সত্যং তথাপি যো জনো যদ্ ভুক্ত্ৱা ৱিঘ্নং লভতে তদর্থং তদ্ ভদ্রং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဘက္ၐျာရ္ထမ် ဤၑွရသျ ကရ္မ္မဏော ဟာနိံ မာ ဇနယတ; သရွွံ ဝသ္တု ပဝိတြမိတိ သတျံ တထာပိ ယော ဇနော ယဒ် ဘုက္တွာ ဝိဃ္နံ လဘတေ တဒရ္ထံ တဒ် ဘဒြံ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:20
13 अन्तरसन्दर्भाः  

yanmukha.m pravi"sati, tat manujam amedhya.m na karoti, kintu yadaasyaat nirgacchati, tadeva maanu.samamedhyii karotii|


kintu yo jano mayi k.rtavi"svaasaanaamete.saa.m k.sudrapraa.ninaam ekasyaapi vidhni.m janayati, ka.n.thabaddhape.sa.niikasya tasya saagaraagaadhajale majjana.m "sreya.h|


tata.h punarapi taad.r"sii vihayasiiyaa vaa.nii jaataa yad ii"svara.h "suci k.rtavaan tat tva.m ni.siddha.m na jaaniihi|


yato ni.siddha.m kimapi khaadyadravya.m naasti, kasyacijjanasya pratyaya etaad.r"so vidyate kintvad.r.dhavi"svaasa.h ka"scidaparo jana.h kevala.m "saaka.m bhu"nkta.m|


tava maa.msabhak.sa.nasuraapaanaadibhi.h kriyaabhi ryadi tava bhraatu.h paadaskhalana.m vighno vaa caa ncalya.m vaa jaayate tarhi tadbhojanapaanayostyaago bhadra.h|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


yu.smanmadhye yenottama.m karmma karttum aarambhi tenaiva yii"sukhrii.s.tasya dina.m yaavat tat saadhayi.syata ityasmin d.r.dhavi"svaaso mamaaste|


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्