Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 vastuta.h paradaaraan maa gaccha, narahatyaa.m maa kaar.sii.h, cairyya.m maa kaar.sii.h, mithyaasaak.sya.m maa dehi, lobha.m maa kaar.sii.h, etaa.h sarvvaa aaj naa etaabhyo bhinnaa yaa kaacid aaj naasti saapi svasamiipavaasini svavat prema kurvvityanena vacanena veditaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱস্তুতঃ পৰদাৰান্ মা গচ্ছ, নৰহত্যাং মা কাৰ্ষীঃ, চৈৰ্য্যং মা কাৰ্ষীঃ, মিথ্যাসাক্ষ্যং মা দেহি, লোভং মা কাৰ্ষীঃ, এতাঃ সৰ্ৱ্ৱা আজ্ঞা এতাভ্যো ভিন্না যা কাচিদ্ আজ্ঞাস্তি সাপি স্ৱসমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰ্ৱ্ৱিত্যনেন ৱচনেন ৱেদিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱস্তুতঃ পরদারান্ মা গচ্ছ, নরহত্যাং মা কার্ষীঃ, চৈর্য্যং মা কার্ষীঃ, মিথ্যাসাক্ষ্যং মা দেহি, লোভং মা কার্ষীঃ, এতাঃ সর্ৱ্ৱা আজ্ঞা এতাভ্যো ভিন্না যা কাচিদ্ আজ্ঞাস্তি সাপি স্ৱসমীপৱাসিনি স্ৱৱৎ প্রেম কুর্ৱ্ৱিত্যনেন ৱচনেন ৱেদিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝသ္တုတး ပရဒါရာန် မာ ဂစ္ဆ, နရဟတျာံ မာ ကာရ္ၐီး, စဲရျျံ မာ ကာရ္ၐီး, မိထျာသာက္ၐျံ မာ ဒေဟိ, လောဘံ မာ ကာရ္ၐီး, ဧတား သရွွာ အာဇ္ဉာ ဧတာဘျော ဘိန္နာ ယာ ကာစိဒ် အာဇ္ဉာသ္တိ သာပိ သွသမီပဝါသိနိ သွဝတ် ပြေမ ကုရွွိတျနေန ဝစနေန ဝေဒိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mA kArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApi svasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:9
13 अन्तरसन्दर्भाः  

parastrii.m naabhigaccha; nara.m maa ghaataya; steya.m maa kuru; m.r.saasaak.sya.m maa dehi; hi.msaa nca maa kuru; pitarau sammanyasva; nide"saa ete tvayaa j naataa.h|


tathaa "svaprativaasini svavat prema kurudhva.m," e.saa yaa dvitiiyaaj naa saa taad.r"sii; etaabhyaa.m dvaabhyaam aaj naabhyaam anyaa kaapyaaj naa "sre.s.thaa naasti|


tata.h sovadat, tva.m sarvvaanta.hkara.nai.h sarvvapraa.nai.h sarvva"saktibhi.h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|


paradaaraan maa gaccha, nara.m maa jahi, maa coraya, mithyaasaak.sya.m maa dehi, maatara.m pitara nca sa.mmanyasva, etaa yaa aaj naa.h santi taastva.m jaanaasi|


he bhraatara.h, yuuya.m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare.na "saariirikabhaavo yu.smaan na pravi"satu| yuuya.m premnaa paraspara.m paricaryyaa.m kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्