Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 asmaat karagraahi.ne kara.m datta, tathaa "sulkagraahi.ne "sulka.m datta, apara.m yasmaad bhetavya.m tasmaad bibhiita, ya"sca samaadara.niiyasta.m samaadriyadhvam; ittha.m yasya yat praapya.m tat tasmai datta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অস্মাৎ কৰগ্ৰাহিণে কৰং দত্ত, তথা শুল্কগ্ৰাহিণে শুল্কং দত্ত, অপৰং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদৰণীযস্তং সমাদ্ৰিযধ্ৱম্; ইত্থং যস্য যৎ প্ৰাপ্যং তৎ তস্মৈ দত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অস্মাৎ করগ্রাহিণে করং দত্ত, তথা শুল্কগ্রাহিণে শুল্কং দত্ত, অপরং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদরণীযস্তং সমাদ্রিযধ্ৱম্; ইত্থং যস্য যৎ প্রাপ্যং তৎ তস্মৈ দত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အသ္မာတ် ကရဂြာဟိဏေ ကရံ ဒတ္တ, တထာ ၑုလ္ကဂြာဟိဏေ ၑုလ္ကံ ဒတ္တ, အပရံ ယသ္မာဒ် ဘေတဝျံ တသ္မာဒ် ဗိဘီတ, ယၑ္စ သမာဒရဏီယသ္တံ သမာဒြိယဓွမ်; ဣတ္ထံ ယသျ ယတ် ပြာပျံ တတ် တသ္မဲ ဒတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:7
23 अन्तरसन्दर्भाः  

tatastasmin g.rhamadhyamaagate tasya kathaakathanaat puurvvameva yii"suruvaaca, he "simon, medinyaa raajaana.h svasvaapatyebhya.h ki.m vide"sibhya.h kebhya.h kara.m g.rhlanti? atra tva.m ki.m budhyase? tata.h pitara uktavaan, vide"sibhya.h|


tata.h sa uktavaana, kaisarasya yat tat kaisaraaya datta, ii"svarasya yat tad ii"svaraaya datta|


tadaa yii"suravadat tarhi kaisarasya dravyaa.ni kaisaraaya datta, ii"svarasya dravyaa.ni tu ii"svaraaya datta; tataste vismaya.m menire|


tadaa sa uvaaca, tarhi kaisarasya dravya.m kaisaraaya datta; ii"svarasya tu dravyamii"svaraaya datta|


svamabhi.sikta.m raajaana.m vadanta.m kaimararaajaaya karadaana.m ni.sedhanta.m raajyaviparyyaya.m kurttu.m pravarttamaanam ena praaptaa vaya.m|


apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|


etasmaad yu.smaaka.m raajakaradaanamapyucita.m yasmaad ye kara.m g.rhlanti ta ii"svarasya ki"nkaraa bhuutvaa satatam etasmin karmma.ni nivi.s.taasti.s.thanti|


ataeva yu.smaakam ekaiko jana aatmavat svayo.siti priiyataa.m bhaaryyaapi svaamina.m samaadarttu.m yatataa.m|


he daasaa.h, yuuya.m khrii.s.tam uddi"sya sabhayaa.h kampaanvitaa"sca bhuutvaa saralaanta.hkara.nairaihikaprabhuunaam aaj naagraahi.no bhavata|


anantara.m taa g.rhaad g.rha.m paryya.tantya aalasya.m "sik.sante kevalamaalasya.m nahi kintvanarthakaalaapa.m paraadhikaaracarccaa ncaapi "sik.samaa.naa anucitaani vaakyaani bhaa.sante|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


yaavanto lokaa yugadhaari.no daasaa.h santi te svasvasvaamina.m puur.nasamaadarayogya.m manyantaa.m no ced ii"svarasya naamna upade"sasya ca nindaa sambhavi.syati|


he puru.saa.h, yuuya.m j naanato durbbalatarabhaajanairiva yo.sidbhi.h sahavaasa.m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya.h samaadara.m vitarata ca na ced yu.smaaka.m praarthanaanaa.m baadhaa jani.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्