Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 itikaara.naad ripu ryadi k.sudhaarttaste tarhi ta.m tva.m prabhojaya| tathaa yadi t.r.saartta.h syaat tarhi ta.m paripaayaya| tena tva.m mastake tasya jvaladagni.m nidhaasyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইতিকাৰণাদ্ ৰিপু ৰ্যদি ক্ষুধাৰ্ত্তস্তে তৰ্হি তং ৎৱং প্ৰভোজয| তথা যদি তৃষাৰ্ত্তঃ স্যাৎ তৰ্হি তং পৰিপাযয| তেন ৎৱং মস্তকে তস্য জ্ৱলদগ্নিং নিধাস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইতিকারণাদ্ রিপু র্যদি ক্ষুধার্ত্তস্তে তর্হি তং ৎৱং প্রভোজয| তথা যদি তৃষার্ত্তঃ স্যাৎ তর্হি তং পরিপাযয| তেন ৎৱং মস্তকে তস্য জ্ৱলদগ্নিং নিধাস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣတိကာရဏာဒ် ရိပု ရျဒိ က္ၐုဓာရ္တ္တသ္တေ တရှိ တံ တွံ ပြဘောဇယ၊ တထာ ယဒိ တၖၐာရ္တ္တး သျာတ် တရှိ တံ ပရိပါယယ၊ တေန တွံ မသ္တကေ တသျ ဇွလဒဂ္နိံ နိဓာသျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:20
12 अन्तरसन्दर्भाः  

kintvaha.m yu.smaan vadaami, yuuya.m ripuvvapi prema kuruta, ye ca yu.smaan "sapante, taana, aa"si.sa.m vadata, ye ca yu.smaan .rृtiiyante, te.saa.m ma"ngala.m kuruta, ye ca yu.smaan nindanti, taa.dayanti ca, te.saa.m k.rte praarthayadhva.m|


he "srotaaro yu.smabhyamaha.m kathayaami, yuuya.m "satru.su priiyadhva.m ye ca yu.smaan dvi.santi te.saamapi hita.m kuruta|


kukriyayaa paraajitaa na santa uttamakriyayaa kukriyaa.m paraajayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्