Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 apara nca te yadyapratyaye na ti.s.thanti tarhi punarapi ropayi.syante yasmaat taan punarapi ropayitum i"svarasya "saktiraaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरञ्च ते यद्यप्रत्यये न तिष्ठन्ति तर्हि पुनरपि रोपयिष्यन्ते यस्मात् तान् पुनरपि रोपयितुम् इश्वरस्य शक्तिरास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰঞ্চ তে যদ্যপ্ৰত্যযে ন তিষ্ঠন্তি তৰ্হি পুনৰপি ৰোপযিষ্যন্তে যস্মাৎ তান্ পুনৰপি ৰোপযিতুম্ ইশ্ৱৰস্য শক্তিৰাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরঞ্চ তে যদ্যপ্রত্যযে ন তিষ্ঠন্তি তর্হি পুনরপি রোপযিষ্যন্তে যস্মাৎ তান্ পুনরপি রোপযিতুম্ ইশ্ৱরস্য শক্তিরাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရဉ္စ တေ ယဒျပြတျယေ န တိၐ္ဌန္တိ တရှိ ပုနရပိ ရောပယိၐျန္တေ ယသ္မာတ် တာန် ပုနရပိ ရောပယိတုမ် ဣၑွရသျ ၑက္တိရာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparanjca tE yadyapratyayE na tiSThanti tarhi punarapi rOpayiSyantE yasmAt tAn punarapi rOpayitum izvarasya zaktirAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:23
6 अन्तरसन्दर्भाः  

aha.m yu.smaan tathya.m vadaami, ya.h parame"svarasya naamnaagacchati, sa dhanya iti vaa.nii.m yaavanna vadi.syatha, taavat maa.m puna rna drak.syatha|


kiyatiinaa.m "saakhaanaa.m chedane k.rte tva.m vanyajitav.rk.sasya "saakhaa bhuutvaa yadi tacchaakhaanaa.m sthaane ropitaa sati jitav.rk.siiyamuulasya rasa.m bhu.mk.se,


vanyajitav.rk.sasya "saakhaa san tva.m yadi tata"schinno riitivyatyayenottamajitav.rk.se roेेpito.abhavastarhi tasya v.rk.sasya sviiyaa yaa.h "saakhaastaa.h ki.m puna.h svav.rk.se sa.mlagitu.m na "saknuvanti?


kintu prabhu.m prati manasi paraav.rtte tad aavara.na.m duuriikaari.syate|


ataste tat sthaana.m prave.s.tum avi"svaasaat naa"saknuvan iti vaya.m viik.saamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्