Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tarhi ki.m braviiti? tad vaakya.m tava samiipastham arthaat tava vadane manasi caaste, tacca vaakyam asmaabhi.h pracaaryyamaa.na.m vi"svaasasya vaakyameva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৰ্হি কিং ব্ৰৱীতি? তদ্ ৱাক্যং তৱ সমীপস্থম্ অৰ্থাৎ তৱ ৱদনে মনসি চাস্তে, তচ্চ ৱাক্যম্ অস্মাভিঃ প্ৰচাৰ্য্যমাণং ৱিশ্ৱাসস্য ৱাক্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তর্হি কিং ব্রৱীতি? তদ্ ৱাক্যং তৱ সমীপস্থম্ অর্থাৎ তৱ ৱদনে মনসি চাস্তে, তচ্চ ৱাক্যম্ অস্মাভিঃ প্রচার্য্যমাণং ৱিশ্ৱাসস্য ৱাক্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တရှိ ကိံ ဗြဝီတိ? တဒ် ဝါကျံ တဝ သမီပသ္ထမ် အရ္ထာတ် တဝ ဝဒနေ မနသိ စာသ္တေ, တစ္စ ဝါကျမ် အသ္မာဘိး ပြစာရျျမာဏံ ဝိၑွာသသျ ဝါကျမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:8
14 अन्तरसन्दर्भाः  

yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|


pa"scaat tau svag.rhamaaniiya tayo.h sammukhe khaadyadravyaa.ni sthaapitavaan tathaa sa svaya.m tadiiyaa.h sarvve parivaaraa"sce"svare vi"svasanta.h saananditaa abhavan|


ataeva "srava.naad vi"svaasa ai"svaravaakyapracaaraat "srava.na nca bhavati|


aha.m yu.smatta.h kathaamekaa.m jij naase yuuyam aatmaana.m kenaalabhadhva.m? vyavasthaapaalanena ki.m vaa vi"svaasavaakyasya "srava.nena?


yo yu.smabhyam aatmaana.m dattavaan yu.smanmadhya aa"scaryyaa.ni karmmaa.ni ca saadhitavaan sa ki.m vyavasthaapaalanena vi"svaasavaakyasya "srava.nena vaa tat k.rtavaan?


sa khrii.s.to.api samitau priitavaan tasyaa.h k.rte ca svapraa.naan tyaktavaan yata.h sa vaakye jalamajjanena taa.m pari.sk.rtya paavayitum


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


kintu vaakya.m pare"sasyaanantakaala.m viti.s.thate| tadeva ca vaakya.m susa.mvaadena yu.smaakam antike prakaa"sita.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्