रोमियों 10:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 kintu pratyayena yat pu.nya.m tad etaad.r"sa.m vaakya.m vadati, ka.h svargam aaruhya khrii.s.tam avarohayi.syati? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari6 किन्तु प्रत्ययेन यत् पुण्यं तद् एतादृशं वाक्यं वदति, कः स्वर्गम् आरुह्य ख्रीष्टम् अवरोहयिष्यति? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 কিন্তু প্ৰত্যযেন যৎ পুণ্যং তদ্ এতাদৃশং ৱাক্যং ৱদতি, কঃ স্ৱৰ্গম্ আৰুহ্য খ্ৰীষ্টম্ অৱৰোহযিষ্যতি? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 কিন্তু প্রত্যযেন যৎ পুণ্যং তদ্ এতাদৃশং ৱাক্যং ৱদতি, কঃ স্ৱর্গম্ আরুহ্য খ্রীষ্টম্ অৱরোহযিষ্যতি? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ကိန္တု ပြတျယေန ယတ် ပုဏျံ တဒ် ဧတာဒၖၑံ ဝါကျံ ဝဒတိ, ကး သွရ္ဂမ် အာရုဟျ ခြီၐ္ဋမ် အဝရောဟယိၐျတိ? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script6 kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaH svargam Aruhya khrISTam avarOhayiSyati? अध्यायं द्रष्टव्यम् |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|