रोमियों 10:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 yata ii"svare te.saa.m ce.s.taa vidyata ityatraaha.m saak.syasmi; kintu te.saa.m saa ce.s.taa saj naanaa nahi, अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari2 यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज्ञाना नहि, अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 যত ঈশ্ৱৰে তেষাং চেষ্টা ৱিদ্যত ইত্যত্ৰাহং সাক্ষ্যস্মি; কিন্তু তেষাং সা চেষ্টা সজ্ঞানা নহি, अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 যত ঈশ্ৱরে তেষাং চেষ্টা ৱিদ্যত ইত্যত্রাহং সাক্ষ্যস্মি; কিন্তু তেষাং সা চেষ্টা সজ্ঞানা নহি, अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ယတ ဤၑွရေ တေၐာံ စေၐ္ဋာ ဝိဒျတ ဣတျတြာဟံ သာက္ၐျသ္မိ; ကိန္တု တေၐာံ သာ စေၐ္ဋာ သဇ္ဉာနာ နဟိ, अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script2 yata IzvarE tESAM cESTA vidyata ityatrAhaM sAkSyasmi; kintu tESAM sA cESTA sajnjAnA nahi, अध्यायं द्रष्टव्यम् |
pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|