Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yadi vaa preritaa na bhavanti tadaa katha.m pracaarayi.syanti? yaad.r"sa.m likhitam aaste, yathaa, maa"ngalika.m susa.mvaada.m dadatyaaniiya ye naraa.h| pracaarayanti "saante"sca susa.mvaada.m janaastu ye| te.saa.m cara.napadmaani kiid.rk "sobhaanvitaani hi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যদি ৱা প্ৰেৰিতা ন ভৱন্তি তদা কথং প্ৰচাৰযিষ্যন্তি? যাদৃশং লিখিতম্ আস্তে, যথা, মাঙ্গলিকং সুসংৱাদং দদত্যানীয যে নৰাঃ| প্ৰচাৰযন্তি শান্তেশ্চ সুসংৱাদং জনাস্তু যে| তেষাং চৰণপদ্মানি কীদৃক্ শোভান্ৱিতানি হি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যদি ৱা প্রেরিতা ন ভৱন্তি তদা কথং প্রচারযিষ্যন্তি? যাদৃশং লিখিতম্ আস্তে, যথা, মাঙ্গলিকং সুসংৱাদং দদত্যানীয যে নরাঃ| প্রচারযন্তি শান্তেশ্চ সুসংৱাদং জনাস্তু যে| তেষাং চরণপদ্মানি কীদৃক্ শোভান্ৱিতানি হি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယဒိ ဝါ ပြေရိတာ န ဘဝန္တိ တဒါ ကထံ ပြစာရယိၐျန္တိ? ယာဒၖၑံ လိခိတမ် အာသ္တေ, ယထာ, မာင်္ဂလိကံ သုသံဝါဒံ ဒဒတျာနီယ ယေ နရား၊ ပြစာရယန္တိ ၑာန္တေၑ္စ သုသံဝါဒံ ဇနာသ္တု ယေ၊ တေၐာံ စရဏပဒ္မါနိ ကီဒၖက် ၑောဘာနွိတာနိ ဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaM janAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:15
28 अन्तरसन्दर्भाः  

k.setra.m pratyaparaan chedakaan prahetu.m "sasyasvaamina.m praarthayadhvam|


tata.h para.m prabhuraparaan saptati"si.syaan niyujya svaya.m yaani nagaraa.ni yaani sthaanaani ca gami.syati taani nagaraa.ni taani sthaanaani ca prati dvau dvau janau prahitavaan|


tadaa sa duuta uvaaca maa bhai.s.ta pa"syataadya daayuuda.h pure yu.smannimitta.m traataa prabhu.h khrii.s.to.ajani.s.ta,


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


apara nca yii"su rdvaada"sabhi.h "si.syai.h saarddha.m naanaanagare.su naanaagraame.su ca gacchan i"svariiyaraajatvasya susa.mvaada.m pracaarayitu.m praarebhe|


yii"su.h punaravadad yu.smaaka.m kalyaa.na.m bhuuyaat pitaa yathaa maa.m prai.sayat tathaahamapi yu.smaan pre.sayaami|


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


ataeva romaanivaasinaa.m yu.smaaka.m samiipe.api yathaa"sakti susa.mvaada.m pracaarayitum aham udyatosmi|


anyena nicitaayaa.m bhittaavaha.m yanna nicinomi tannimitta.m yatra yatra sthaane khrii.s.tasya naama kadaapi kenaapi na j naapita.m tatra tatra susa.mvaada.m pracaarayitum aha.m yate|


sa caagatya duuravarttino yu.smaan nika.tavarttino .asmaa.m"sca sandhe rma"ngalavaarttaa.m j naapitavaan|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


"saante.h suvaarttayaa jaatam utsaaha.m paadukaayugala.m pade samarpya ti.s.thata|


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्