Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 ya.m ye janaa na pratyaayan te tamuddi"sya katha.m praarthayi.syante? ye vaa yasyaakhyaana.m kadaapi na "srutavantaste ta.m katha.m pratye.syanti? apara.m yadi pracaarayitaaro na ti.s.thanti tadaa katha.m te "sro.syanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যং যে জনা ন প্ৰত্যাযন্ তে তমুদ্দিশ্য কথং প্ৰাৰ্থযিষ্যন্তে? যে ৱা যস্যাখ্যানং কদাপি ন শ্ৰুতৱন্তস্তে তং কথং প্ৰত্যেষ্যন্তি? অপৰং যদি প্ৰচাৰযিতাৰো ন তিষ্ঠন্তি তদা কথং তে শ্ৰোষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যং যে জনা ন প্রত্যাযন্ তে তমুদ্দিশ্য কথং প্রার্থযিষ্যন্তে? যে ৱা যস্যাখ্যানং কদাপি ন শ্রুতৱন্তস্তে তং কথং প্রত্যেষ্যন্তি? অপরং যদি প্রচারযিতারো ন তিষ্ঠন্তি তদা কথং তে শ্রোষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယံ ယေ ဇနာ န ပြတျာယန် တေ တမုဒ္ဒိၑျ ကထံ ပြာရ္ထယိၐျန္တေ? ယေ ဝါ ယသျာချာနံ ကဒါပိ န ၑြုတဝန္တသ္တေ တံ ကထံ ပြတျေၐျန္တိ? အပရံ ယဒိ ပြစာရယိတာရော န တိၐ္ဌန္တိ တဒါ ကထံ တေ ၑြောၐျန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:14
22 अन्तरसन्दर्भाः  

te pratyavadan, asmaan na kopi karmama.ni niyu.mkte| tadaanii.m sa kathitavaan, yuuyamapi mama draak.saak.setra.m yaata, tena yogyaa.m bh.rti.m lapsyatha|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


tadaa sa pratyavocat he prabho sa ko yat tasminnaha.m vi"svasimi?


yuuya.m vi"svasya pavitramaatmaana.m praaptaa na vaa? tataste pratyavadan pavitra aatmaa diiyate ityasmaabhi.h "srutamapi nahi|


tata.h sa kathitavaan kenacinna bodhitoha.m katha.m budhyeya? tata.h sa philipa.m rathamaaro.dhu.m svena saarddham upave.s.tu nca nyavedayat|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


sa caagatya duuravarttino yu.smaan nika.tavarttino .asmaa.m"sca sandhe rma"ngalavaarttaa.m j naapitavaan|


yato yuuya.m ta.m "srutavanto yaa satyaa "sik.saa yii"suto labhyaa tadanusaaraat tadiiyopade"sa.m praaptavanta"sceti manye|


kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


ni.skapa.ta ii"svara aadikaalaat puurvva.m tat jiivana.m pratij naatavaan svaniruupitasamaye ca gho.sa.nayaa tat prakaa"sitavaan|


kintu vi"svaasa.m vinaa ko.apii"svaraaya rocitu.m na "saknoti yata ii"svaro.asti svaanve.silokebhya.h puraskaara.m dadaati cetikathaayaam ii"svara"sara.naagatai rvi"svasitavya.m|


tasmaad vi"svaasajaatapraarthanayaa sa rogii rak.saa.m yaasyati prabhu"sca tam utthaapayi.syati yadi ca k.rtapaapo bhavet tarhi sa ta.m k.sami.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्