रोमियों 10:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 yasmaat pu.nyapraaptyartham anta.hkara.nena vi"svasitavya.m paritraa.naartha nca vadanena sviikarttavya.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari10 यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 যস্মাৎ পুণ্যপ্ৰাপ্ত্যৰ্থম্ অন্তঃকৰণেন ৱিশ্ৱসিতৱ্যং পৰিত্ৰাণাৰ্থঞ্চ ৱদনেন স্ৱীকৰ্ত্তৱ্যং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 যস্মাৎ পুণ্যপ্রাপ্ত্যর্থম্ অন্তঃকরণেন ৱিশ্ৱসিতৱ্যং পরিত্রাণার্থঞ্চ ৱদনেন স্ৱীকর্ত্তৱ্যং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ယသ္မာတ် ပုဏျပြာပ္တျရ္ထမ် အန္တးကရဏေန ဝိၑွသိတဝျံ ပရိတြာဏာရ္ထဉ္စ ဝဒနေန သွီကရ္တ္တဝျံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM| अध्यायं द्रष्टव्यम् |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|