Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 kar.nejapaa apavaadina ii"svaradve.sakaa hi.msakaa aha"nkaari.na aatma"slaaghina.h kukarmmotpaadakaa.h pitroraaj naala"nghakaa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কৰ্ণেজপা অপৱাদিন ঈশ্ৱৰদ্ৱেষকা হিংসকা অহঙ্কাৰিণ আত্মশ্লাঘিনঃ কুকৰ্ম্মোৎপাদকাঃ পিত্ৰোৰাজ্ঞালঙ্ঘকা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কর্ণেজপা অপৱাদিন ঈশ্ৱরদ্ৱেষকা হিংসকা অহঙ্কারিণ আত্মশ্লাঘিনঃ কুকর্ম্মোৎপাদকাঃ পিত্রোরাজ্ঞালঙ্ঘকা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကရ္ဏေဇပါ အပဝါဒိန ဤၑွရဒွေၐကာ ဟိံသကာ အဟင်္ကာရိဏ အာတ္မၑ္လာဃိနး ကုကရ္မ္မောတ္ပာဒကား ပိတြောရာဇ္ဉာလင်္ဃကာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 karNEjapA apavAdina IzvaradvESakA hiMsakA ahagkAriNa AtmazlAghinaH kukarmmOtpAdakAH pitrOrAjnjAlagghakA

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:30
42 अन्तरसन्दर्भाः  

ii"svara ityaaj naapayat, tva.m nijapitarau sa.mmanyethaa.h, yena ca nijapitarau nindyete, sa ni"scita.m mriyeta;


anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


ki nca yuuya.m pitraa maatraa bhraatraa bandhunaa j naatyaa ku.tumbena ca parakare.su samarpayi.syadhve; tataste yu.smaaka.m ka ncana ka ncana ghaatayi.syanti|


jagato lokaa yu.smaan .rtiiyitu.m na "sakruvanti kintu maameva .rtiiyante yataste.saa.m karmaa.ni du.s.taani tatra saak.syamidam aha.m dadaami|


ita.h puurvva.m thuudaanaamaiko jana upasthaaya sva.m kamapi mahaapuru.sam avadat, tata.h praaye.na catu.h"satalokaastasya matagraahi.nobhavan pa"scaat sa hatobhavat tasyaaj naagraahi.no yaavanto lokaaste sarvve virkiir.naa.h santo .ak.rtakaaryyaa abhavan|


pa"sya tva.m svaya.m yihuudiiti vikhyaato vyavasthopari vi"svaasa.m karo.si,


yastva.m vyavasthaa.m "slaaghase sa tva.m ki.m vyavasthaam avamatya ne"svara.m sammanyase?


tarhi kutraatma"slaaghaa? saa duuriik.rtaa; kayaa vyavasthayaa? ki.m kriyaaruupavyavasthayaa? ittha.m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati|


vaya.m svasiimaam ulla"nghya parak.setre.na "slaaghaamahe tannahi, ki nca yu.smaaka.m vi"svaase v.rddhi.m gate yu.smadde"se.asmaaka.m siimaa yu.smaabhirdiirgha.m vistaarayi.syate,


aha.m yadaagami.syaami, tadaa yu.smaan yaad.r"saan dra.s.tu.m necchaami taad.r"saan drak.syaami, yuuyamapi maa.m yaad.r"sa.m dra.s.tu.m necchatha taad.r"sa.m drak.syatha, yu.smanmadhye vivaada iir.syaa krodho vipak.sataa paraapavaada.h kar.nejapana.m darpa.h kalaha"scaite bhavi.syanti;


ya"sca jano vipak.sataa.m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna.msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek.syati ca tena vinaa"sapaatre.na paapapuru.se.nodetavya.m|


yatastaatkaalikaa lokaa aatmapremi.no .arthapremi.na aatma"slaaghino .abhimaanino nindakaa.h pitroranaaj naagraahi.na.h k.rtaghnaa apavitraa.h


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


tadvad rasanaapi k.sudrataraa"nga.m santii darpavaakyaani bhaa.sate| pa"sya kiid.r"nmahaara.nya.m dahyate .alpena vahninaa|


kintvidaanii.m yuuya.m garvvavaakyai.h "slaaghana.m kurudhve taad.r"sa.m sarvva.m "slaaghana.m kutsitameva|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्