Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 tathaa puru.saa api svaabhaavikayo.sitsa"ngama.m vihaaya paraspara.m kaamak.r"saanunaa dagdhaa.h santa.h pumaa.msa.h pu.mbhi.h saaka.m kuk.rtye samaasajya nijanijabhraante.h samucita.m phalam alabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তথা পুৰুষা অপি স্ৱাভাৱিকযোষিৎসঙ্গমং ৱিহায পৰস্পৰং কামকৃশানুনা দগ্ধাঃ সন্তঃ পুমাংসঃ পুংভিঃ সাকং কুকৃত্যে সমাসজ্য নিজনিজভ্ৰান্তেঃ সমুচিতং ফলম্ অলভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তথা পুরুষা অপি স্ৱাভাৱিকযোষিৎসঙ্গমং ৱিহায পরস্পরং কামকৃশানুনা দগ্ধাঃ সন্তঃ পুমাংসঃ পুংভিঃ সাকং কুকৃত্যে সমাসজ্য নিজনিজভ্রান্তেঃ সমুচিতং ফলম্ অলভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တထာ ပုရုၐာ အပိ သွာဘာဝိကယောၐိတ္သင်္ဂမံ ဝိဟာယ ပရသ္ပရံ ကာမကၖၑာနုနာ ဒဂ္ဓား သန္တး ပုမာံသး ပုံဘိး သာကံ ကုကၖတျေ သမာသဇျ နိဇနိဇဘြာန္တေး သမုစိတံ ဖလမ် အလဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tathA puruSA api svAbhAvikayOSitsaggamaM vihAya parasparaM kAmakRzAnunA dagdhAH santaH pumAMsaH puMbhiH sAkaM kukRtyE samAsajya nijanijabhrAntEH samucitaM phalam alabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:27
5 अन्तरसन्दर्भाः  

ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्