Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 ittha.m ta ii"svarasya satyataa.m vihaaya m.r.saamatam aa"sritavanta.h saccidaananda.m s.r.s.tikarttaara.m tyaktvaa s.r.s.tavastuna.h puujaa.m sevaa nca k.rtavanta.h;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইত্থং ত ঈশ্ৱৰস্য সত্যতাং ৱিহায মৃষামতম্ আশ্ৰিতৱন্তঃ সচ্চিদানন্দং সৃষ্টিকৰ্ত্তাৰং ত্যক্ত্ৱা সৃষ্টৱস্তুনঃ পূজাং সেৱাঞ্চ কৃতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইত্থং ত ঈশ্ৱরস্য সত্যতাং ৱিহায মৃষামতম্ আশ্রিতৱন্তঃ সচ্চিদানন্দং সৃষ্টিকর্ত্তারং ত্যক্ত্ৱা সৃষ্টৱস্তুনঃ পূজাং সেৱাঞ্চ কৃতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣတ္ထံ တ ဤၑွရသျ သတျတာံ ဝိဟာယ မၖၐာမတမ် အာၑြိတဝန္တး သစ္စိဒါနန္ဒံ သၖၐ္ဋိကရ္တ္တာရံ တျက္တွာ သၖၐ္ဋဝသ္တုနး ပူဇာံ သေဝါဉ္စ ကၖတဝန္တး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:24
16 अन्तरसन्दर्भाः  

te ti.s.thantu, te andhamanujaanaam andhamaargadar"sakaa eva; yadyandho.andha.m panthaana.m dar"sayati, tarhyubhau gartte patata.h|


sa ii"svara.h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati.m dattavaan,


tasmaad ii"svaraste.saa.m prati vimukha.h san aakaa"sastha.m jyotirga.na.m puujayitu.m tebhyo.anumati.m dadau, yaad.r"sa.m bhavi.syadvaadinaa.m granthe.su likhitamaaste, yathaa, israayeliiyava.m"saa re catvaari.m"satsamaan puraa| mahati praantare sa.msthaa yuuyantu yaani ca| balihomaadikarmmaa.ni k.rtavantastu taani ki.m| maa.m samuddi"sya yu.smaabhi.h prak.rtaaniiti naiva ca|


apara nca kutsitaabhilaa.saaाn puurayitu.m yu.smaaka.m martyadehe.su paapam aadhipatya.m na karotu|


udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|


maanavaa yaanyanyaani kalu.saa.ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari.naa svavigrahasya viruddha.m kalma.sa.m kriyate|


te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|


yu.smaakam ekaiko jana.h svakiiya.m praa.naadhaara.m pavitra.m maanya nca rak.satu,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्