Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 phalatastasyaananta"saktii"svaratvaadiinyad.r"syaanyapi s.r.s.tikaalam aarabhya karmmasu prakaa"samaanaani d.r"syante tasmaat te.saa.m do.saprak.saalanasya panthaa naasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ফলতস্তস্যানন্তশক্তীশ্ৱৰৎৱাদীন্যদৃশ্যান্যপি সৃষ্টিকালম্ আৰভ্য কৰ্ম্মসু প্ৰকাশমানানি দৃশ্যন্তে তস্মাৎ তেষাং দোষপ্ৰক্ষালনস্য পন্থা নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ফলতস্তস্যানন্তশক্তীশ্ৱরৎৱাদীন্যদৃশ্যান্যপি সৃষ্টিকালম্ আরভ্য কর্ম্মসু প্রকাশমানানি দৃশ্যন্তে তস্মাৎ তেষাং দোষপ্রক্ষালনস্য পন্থা নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဖလတသ္တသျာနန္တၑက္တီၑွရတွာဒီနျဒၖၑျာနျပိ သၖၐ္ဋိကာလမ် အာရဘျ ကရ္မ္မသု ပြကာၑမာနာနိ ဒၖၑျန္တေ တသ္မာတ် တေၐာံ ဒေါၐပြက္ၐာလနသျ ပန္ထာ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 phalatastasyAnantazaktIzvaratvAdInyadRzyAnyapi sRSTikAlam Arabhya karmmasu prakAzamAnAni dRzyantE tasmAt tESAM dOSaprakSAlanasya panthA nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:20
37 अन्तरसन्दर्भाः  

tatra ya.h sataamasataa ncopari prabhaakaram udaayayati, tathaa dhaarmmikaanaamadhaarmmikaanaa ncopari niira.m var.sayati taad.r"so yo yu.smaaka.m svargastha.h pitaa, yuuya.m tasyaiva santaanaa bhavi.syatha|


kintu s.r.s.teraadau ii"svaro naraan pu.mruupe.na striiruupe.na ca sasarja|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


te.saa.m sannidhim aagatya yadyaha.m naakathayi.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te.saa.m paapamaacchaadayitum upaayo naasti|


ataeva yadi vayam ii"svarasya va.m"saa bhavaamastarhi manu.syai rvidyayaa kau"salena ca tak.sita.m svar.na.m ruupya.m d.r.sad vaite.saamii"svaratvam asmaabhi rna j naatavya.m|


he pit.rga.naa he bhraat.rga.naa.h, idaanii.m mama nivedane samavadhatta|


yata ii"svaramadhi yadyad j neya.m tad ii"svara.h svaya.m taan prati prakaa"sitavaan tasmaat te.saam agocara.m nahi|


tasyaa mantra.naayaa j naana.m labdhvaa mayaa ya.h susa.mvaado yii"sukhrii.s.tamadhi pracaaryyate, tadanusaaraad yu.smaan dharmme susthiraan karttu.m samartho yo.advitiiya.h


he paraduu.saka manu.sya ya.h ka"scana tva.m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma.na.h parastvayaa duu.syate tasmaat tvamapi duu.syase, yatasta.m duu.sayannapi tva.m tadvad aacarasi|


te.saa.m manasi saak.sisvaruupe sati te.saa.m vitarke.su ca kadaa taan do.si.na.h kadaa vaa nirdo.saan k.rtavatsu te svaantarlikhitasya vyavasthaa"saastrasya pramaa.na.m svayameva dadati|


j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana.m kimii"svare.na mohiik.rta.m nahi?


sa caad.r"syasye"svarasya pratimuurti.h k.rtsnaayaa.h s.r.s.teraadikarttaa ca|


yata ii"svarasya k.rtsnaa puur.nataa muurttimatii khrii.s.te vasati|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


amarataayaa advitiiya aakara.h, agamyatejonivaasii, marttyaanaa.m kenaapi na d.r.s.ta.h kenaapi na d.r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa.m| aamen|


apara.m sa vi"svaasena raaj na.h krodhaat na bhiitvaa misarade"sa.m paritatyaaja, yatastenaad.r"sya.m viik.samaa.neneva dhairyyam aalambi|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्