Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 etasmin yamaha.m tatputriiyasusa.mvaadapracaara.nena manasaa paricaraami sa ii"svaro mama saak.sii vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 एतस्मिन् यमहं तत्पुत्रीयसुसंवादप्रचारणेन मनसा परिचरामि स ईश्वरो मम साक्षी विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 এতস্মিন্ যমহং তৎপুত্ৰীযসুসংৱাদপ্ৰচাৰণেন মনসা পৰিচৰামি স ঈশ্ৱৰো মম সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 এতস্মিন্ যমহং তৎপুত্রীযসুসংৱাদপ্রচারণেন মনসা পরিচরামি স ঈশ্ৱরো মম সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဧတသ္မိန် ယမဟံ တတ္ပုတြီယသုသံဝါဒပြစာရဏေန မနသာ ပရိစရာမိ သ ဤၑွရော မမ သာက္ၐီ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:10
15 अन्तरसन्दर्भाः  

yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


tenaasmaaka.m kathaayaam ag.rhiitaayaam ii"svarasya yathecchaa tathaiva bhavatvityuktvaa vaya.m nirasyaama|


yu.smatsamiipe mamaagamanasamaye khrii.s.tasya susa.mvaadasya puur.navare.na sambalita.h san aham aagami.syaami iti mayaa j naayate|


yaavanta.h pavitraa lokaa.h sve.saam asmaaka nca vasatisthaane.svasmaaka.m prabho ryii"so.h khrii.s.tasya naamnaa praarthayante tai.h sahaahuutaanaa.m khrii.s.tena yii"sunaa pavitriik.rtaanaa.m lokaanaa.m ya ii"svariiyadharmmasamaaja.h karinthanagare vidyate


kintu yadi prabhericchaa bhavati tarhyahamavilamba.m yu.smatsamiipamupasthaaya te.saa.m darpadhmaataanaa.m lokaanaa.m vaaca.m j naasyaamiiti nahi saamarthyameva j naasyaami|


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


dvirekak.rtvo vaa yu.smatsamiipagamanaayaasmaaka.m vi"se.sata.h paulasya mamaabhilaa.so.abhavat kintu "sayataano .asmaan nivaaritavaan|


tatkara.nasamaye madarthamapi vaasag.rha.m tvayaa sajjiikriyataa.m yato yu.smaaka.m praarthanaanaa.m phalaruupo vara ivaaha.m yu.smabhya.m daayi.sye mameti pratyaa"saa jaayate|


vi"se.sato.aha.m yathaa tvarayaa yu.smabhya.m puna rdiiye tadartha.m praarthanaayai yu.smaan adhika.m vinaye|


tadanuktvaa yu.smaakam ida.m kathaniiya.m prabhoricchaato vaya.m yadi jiivaamastarhyetat karmma tat karmma vaa kari.syaama iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्