Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tena rasaatalakuupe mukte mahaagniku.n.dasya dhuuma iva dhuumastasmaat kuupaad udgata.h| tasmaat kuupadhuumaat suuryyaakaa"sau timiraav.rtau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तेन रसातलकूपे मुक्ते महाग्निकुण्डस्य धूम इव धूमस्तस्मात् कूपाद् उद्गतः। तस्मात् कूपधूमात् सूर्य्याकाशौ तिमिरावृतौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেন ৰসাতলকূপে মুক্তে মহাগ্নিকুণ্ডস্য ধূম ইৱ ধূমস্তস্মাৎ কূপাদ্ উদ্গতঃ| তস্মাৎ কূপধূমাৎ সূৰ্য্যাকাশৌ তিমিৰাৱৃতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেন রসাতলকূপে মুক্তে মহাগ্নিকুণ্ডস্য ধূম ইৱ ধূমস্তস্মাৎ কূপাদ্ উদ্গতঃ| তস্মাৎ কূপধূমাৎ সূর্য্যাকাশৌ তিমিরাৱৃতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေန ရသာတလကူပေ မုက္တေ မဟာဂ္နိကုဏ္ဍသျ ဓူမ ဣဝ ဓူမသ္တသ္မာတ် ကူပါဒ် ဥဒ္ဂတး၊ တသ္မာတ် ကူပဓူမာတ် သူရျျာကာၑော် တိမိရာဝၖတော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEna rasAtalakUpE muktE mahAgnikuNPasya dhUma iva dhUmastasmAt kUpAd udgataH| tasmAt kUpadhUmAt sUryyAkAzau timirAvRtau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:2
16 अन्तरसन्दर्भाः  

uurddhvasthe gaga.ne caiva niicasthe p.rthiviitale| "so.nitaani b.rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi.syaami mahaa"scaryyakriyaastathaa|


te.saa.m yaatanaayaa dhuumo .anantakaala.m yaavad udgami.syati ye ca pa"su.m tasya pratimaa nca puujayanti tasya naamno .a"nka.m vaa g.rhlanti te divaani"sa.m ka ncana viraama.m na praapsyanti|


tata.h para.m pa ncamo duuta.h svaka.mse yadyad avidyata tat sarvva.m pa"so.h si.mhaasane .asraavayat tena tasya raa.s.tra.m timiraacchannam abhavat lokaa"sca vedanaakaara.naat svarasanaa ada.mda"syata|


apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|


tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi|


te.saa.m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa.sayaa abaddon yuunaaniiyabhaa.sayaa ca apalluyon arthato vinaa"saka iti|


mayaa ye .a"svaa a"svaarohi.na"sca d.r.s.taasta etaad.r"saa.h, te.saa.m vahnisvaruupaa.ni niilaprastarasvaruupaa.ni gandhakasvaruupaa.ni ca varmmaa.nyaasan, vaajinaa nca si.mhamuurddhasad.r"saa muurddhaana.h, te.saa.m mukhebhyo vahnidhuumagandhakaa nirgacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्