Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 te.saa.m vaajinaa.m bala.m mukhe.su laa"nguule.su ca sthita.m, yataste.saa.m laa"nguulaani sarpaakaaraa.ni mastakavi"si.s.taani ca taireva te hi.msanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तेषां वाजिनां बलं मुखेषु लाङ्गूलेषु च स्थितं, यतस्तेषां लाङ्गूलानि सर्पाकाराणि मस्तकविशिष्टानि च तैरेव ते हिंसन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তেষাং ৱাজিনাং বলং মুখেষু লাঙ্গূলেষু চ স্থিতং, যতস্তেষাং লাঙ্গূলানি সৰ্পাকাৰাণি মস্তকৱিশিষ্টানি চ তৈৰেৱ তে হিংসন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তেষাং ৱাজিনাং বলং মুখেষু লাঙ্গূলেষু চ স্থিতং, যতস্তেষাং লাঙ্গূলানি সর্পাকারাণি মস্তকৱিশিষ্টানি চ তৈরেৱ তে হিংসন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေၐာံ ဝါဇိနာံ ဗလံ မုခေၐု လာင်္ဂူလေၐု စ သ္ထိတံ, ယတသ္တေၐာံ လာင်္ဂူလာနိ သရ္ပာကာရာဏိ မသ္တကဝိၑိၐ္ဋာနိ စ တဲရေဝ တေ ဟိံသန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tESAM vAjinAM balaM mukhESu lAggUlESu ca sthitaM, yatastESAM lAggUlAni sarpAkArANi mastakaviziSTAni ca tairEva tE hiMsanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:19
5 अन्तरसन्दर्भाः  

ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


v.r"scikaanaamiva te.saa.m laa"nguulaani santi, te.su laa"nguule.su ka.n.takaani vidyante, apara.m pa nca maasaan yaavat maanavaanaa.m hi.msanaaya te saamarthyapraaptaa.h|


etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|


aparam ava"si.s.taa ye maanavaa tai rda.n.dai rna hataaste yathaa d.r.s.ti"srava.nagamana"saktihiinaan svar.naraupyapittalaprastarakaa.s.thamayaan vigrahaan bhuutaa.m"sca na puujayi.syanti tathaa svahastaanaa.m kriyaabhya.h svamanaa.msi na paraavarttitavanta.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्