Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 v.r"scikaanaamiva te.saa.m laa"nguulaani santi, te.su laa"nguule.su ka.n.takaani vidyante, apara.m pa nca maasaan yaavat maanavaanaa.m hi.msanaaya te saamarthyapraaptaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 वृश्चिकानामिव तेषां लाङ्गूलानि सन्ति, तेषु लाङ्गूलेषु कण्टकानि विद्यन्ते, अपरं पञ्च मासान् यावत् मानवानां हिंसनाय ते सामर्थ्यप्राप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ৱৃশ্চিকানামিৱ তেষাং লাঙ্গূলানি সন্তি, তেষু লাঙ্গূলেষু কণ্টকানি ৱিদ্যন্তে, অপৰং পঞ্চ মাসান্ যাৱৎ মানৱানাং হিংসনায তে সামৰ্থ্যপ্ৰাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ৱৃশ্চিকানামিৱ তেষাং লাঙ্গূলানি সন্তি, তেষু লাঙ্গূলেষু কণ্টকানি ৱিদ্যন্তে, অপরং পঞ্চ মাসান্ যাৱৎ মানৱানাং হিংসনায তে সামর্থ্যপ্রাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဝၖၑ္စိကာနာမိဝ တေၐာံ လာင်္ဂူလာနိ သန္တိ, တေၐု လာင်္ဂူလေၐု ကဏ္ဋကာနိ ဝိဒျန္တေ, အပရံ ပဉ္စ မာသာန် ယာဝတ် မာနဝါနာံ ဟိံသနာယ တေ သာမရ္ထျပြာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 vRzcikAnAmiva tESAM lAggUlAni santi, tESu lAggUlESu kaNTakAni vidyantE, aparaM panjca mAsAn yAvat mAnavAnAM hiMsanAya tE sAmarthyaprAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:10
7 अन्तरसन्दर्भाः  

vaa a.n.de yaacite tasmai v.r"scika.m dadaati yu.smaaka.m madhye ka etaad.r"sa.h pitaaste?


te.saa.m vaajinaa.m bala.m mukhe.su laa"nguule.su ca sthita.m, yataste.saa.m laa"nguulaani sarpaakaaraa.ni mastakavi"si.s.taani ca taireva te hi.msanti|


tasmaad dhuumaat pata"nge.su p.rthivyaa.m nirgate.su naralokasthav.r"scikavat bala.m tebhyo.adaayi|


parantu te.saa.m badhaaya nahi kevala.m pa nca maasaan yaavat yaatanaadaanaaya tebhya.h saamarthyamadaayi| v.r"scikena da.s.tasya maanavasya yaad.r"sii yaatanaa jaayate tairapi taad.r"sii yaatanaa pradiiyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्