प्रकाशितवाक्य 9:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 tata.h para.m saptamaduutena tuuryyaa.m vaaditaayaa.m gaganaat p.rthivyaa.m nipatita ekastaarako mayaa d.r.s.ta.h, tasmai rasaatalakuupasya ku njikaadaayi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari1 ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 ততঃ পৰং সপ্তমদূতেন তূৰ্য্যাং ৱাদিতাযাং গগনাৎ পৃথিৱ্যাং নিপতিত একস্তাৰকো মযা দৃষ্টঃ, তস্মৈ ৰসাতলকূপস্য কুঞ্জিকাদাযি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 ততঃ পরং সপ্তমদূতেন তূর্য্যাং ৱাদিতাযাং গগনাৎ পৃথিৱ্যাং নিপতিত একস্তারকো মযা দৃষ্টঃ, তস্মৈ রসাতলকূপস্য কুঞ্জিকাদাযি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 တတး ပရံ သပ္တမဒူတေန တူရျျာံ ဝါဒိတာယာံ ဂဂနာတ် ပၖထိဝျာံ နိပတိတ ဧကသ္တာရကော မယာ ဒၖၐ္ဋး, တသ္မဲ ရသာတလကူပသျ ကုဉ္ဇိကာဒါယိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script1 tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAt pRthivyAM nipatita EkastArakO mayA dRSTaH, tasmai rasAtalakUpasya kunjjikAdAyi| अध्यायं द्रष्टव्यम् |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|