Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 anantara.m dvitiiyaduutena tuuryyaa.m vaaditaayaa.m vahninaa prajvalito mahaaparvvata.h saagare nik.siptastena saagarasya t.rtiiyaa.m"so raktiibhuuta.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अनन्तरं द्वितीयदूतेन तूर्य्यां वादितायां वह्निना प्रज्वलितो महापर्व्वतः सागरे निक्षिप्तस्तेन सागरस्य तृतीयांशो रक्तीभूतः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অনন্তৰং দ্ৱিতীযদূতেন তূৰ্য্যাং ৱাদিতাযাং ৱহ্নিনা প্ৰজ্ৱলিতো মহাপৰ্ৱ্ৱতঃ সাগৰে নিক্ষিপ্তস্তেন সাগৰস্য তৃতীযাংশো ৰক্তীভূতঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অনন্তরং দ্ৱিতীযদূতেন তূর্য্যাং ৱাদিতাযাং ৱহ্নিনা প্রজ্ৱলিতো মহাপর্ৱ্ৱতঃ সাগরে নিক্ষিপ্তস্তেন সাগরস্য তৃতীযাংশো রক্তীভূতঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနန္တရံ ဒွိတီယဒူတေန တူရျျာံ ဝါဒိတာယာံ ဝဟ္နိနာ ပြဇွလိတော မဟာပရွွတး သာဂရေ နိက္ၐိပ္တသ္တေန သာဂရသျ တၖတီယာံၑော ရက္တီဘူတး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anantaraM dvitIyadUtEna tUryyAM vAditAyAM vahninA prajvalitO mahAparvvataH sAgarE nikSiptastEna sAgarasya tRtIyAMzO raktIbhUtaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:8
13 अन्तरसन्दर्भाः  

yu.smaanaha.m yathaartha.m vadaami kopi yadyetadgiri.m vadati, tvamutthaaya gatvaa jaladhau pata, proktamida.m vaakyamava"sya.m gha.ti.syate, manasaa kimapi na sandihya cedida.m vi"svaset tarhi tasya vaakyaanusaare.na tad gha.ti.syate|


tayo rbhavi.syadvaakyakathanadine.su yathaa v.r.s.ti rna jaayate tathaa gagana.m roddhu.m tayo.h saamarthyam asti, apara.m toyaani "so.nitaruupaa.ni karttu.m nijaabhilaa.saat muhurmuhu.h sarvvavidhada.n.dai.h p.rthiviim aahantu nca tayo.h saamarthyamasti|


sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|


prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|


tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|


etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्