Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 প্ৰথমেন তূৰ্য্যাং ৱাদিতাযাং ৰক্তমিশ্ৰিতৌ শিলাৱহ্নী সম্ভূয পৃথিৱ্যাং নিক্ষিপ্তৌ তেন পৃথিৱ্যাস্তৃতীযাংশো দগ্ধঃ, তৰূণামপি তৃতীযাংশো দগ্ধঃ, হৰিদ্ৱৰ্ণতৃণানি চ সৰ্ৱ্ৱাণি দগ্ধানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 প্রথমেন তূর্য্যাং ৱাদিতাযাং রক্তমিশ্রিতৌ শিলাৱহ্নী সম্ভূয পৃথিৱ্যাং নিক্ষিপ্তৌ তেন পৃথিৱ্যাস্তৃতীযাংশো দগ্ধঃ, তরূণামপি তৃতীযাংশো দগ্ধঃ, হরিদ্ৱর্ণতৃণানি চ সর্ৱ্ৱাণি দগ্ধানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပြထမေန တူရျျာံ ဝါဒိတာယာံ ရက္တမိၑြိတော် ၑိလာဝဟ္နီ သမ္ဘူယ ပၖထိဝျာံ နိက္ၐိပ္တော် တေန ပၖထိဝျာသ္တၖတီယာံၑော ဒဂ္ဓး, တရူဏာမပိ တၖတီယာံၑော ဒဂ္ဓး, ဟရိဒွရ္ဏတၖဏာနိ စ သရွွာဏိ ဒဂ္ဓာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 prathamEna tUryyAM vAditAyAM raktamizritau zilAvahnI sambhUya pRthivyAM nikSiptau tEna pRthivyAstRtIyAMzO dagdhaH, tarUNAmapi tRtIyAMzO dagdhaH, haridvarNatRNAni ca sarvvANi dagdhAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:7
29 अन्तरसन्दर्भाः  

yata.h sataapena suuryye.noditya t.r.na.m "so.syate tatpu.spa nca bhra"syati tena tasya ruupasya saundaryya.m na"syati tadvad dhaniloko.api sviiyamuu.dhatayaa mlaasyati|


sarvvapraa.nii t.r.naistulyastattejast.r.napu.spavat| t.r.naani pari"su.syati pu.spaa.ni nipatanti ca|


sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|


tata.h prathamo duuto gatvaa svaka.mse yadyad avidyata tat p.rthivyaam asraavayat tasmaat pa"so.h kala"nkadhaari.naa.m tatpratimaapuujakaanaa.m maanavaanaa.m "sariire.su vyathaajanakaa du.s.tavra.naa abhavan|


gaganama.n.dalaacca manu.syaa.naam uparyyekaikadro.naparimita"silaanaa.m mahaav.r.s.tirabhavat tacchilaav.r.s.te.h kle"saat manu.syaa ii"svaram anindam yatastajjaata.h kle"so .atiiva mahaan|


tata.h paa.n.duravar.na eko .a"svo mayaa d.r.s.ta.h, tadaarohi.no naama m.rtyuriti paraloka"sca tam anucarati kha"ngena durbhik.se.na mahaamaaryyaa vanyapa"subhi"sca lokaanaa.m badhaaya p.rthivyaa"scaturthaa.m"sasyaadhipatya.m tasmaa adaayi|


anantara.m catvaaro divyaduutaa mayaa d.r.s.taa.h, te p.rthivyaa"scatur.su ko.ne.su ti.s.thanata.h p.rthivyaa.m samudre v.rk.se.su ca vaayu ryathaa na vahet tathaa p.rthivyaa"scaturo vaayuun dhaarayanti|


tatastadda.n.dasya taddinasya tanmaasasya tadvatsarasya ca k.rte niruupitaaste catvaaro duutaa maanavaanaa.m t.rtiiyaa.m"sasya badhaartha.m mocitaa.h|


etaistribhi rda.n.dairarthataste.saa.m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu.saa.naa.m tutiiyaa.m"so .aghaani|


apara.m p.rthivyaast.r.naani haridvar.na"saakaadayo v.rk.saa"sca tai rna si.mhitavyaa.h kintu ye.saa.m bhaale.svii"svarasya mudraayaa a"nko naasti kevala.m te maanavaastai rhi.msitavyaa ida.m ta aadi.s.taa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्