Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 te.saa.m k.sudhaa pipaasaa vaa puna rna bhavi.syati raudra.m kopyuttaapo vaa te.su na nipati.syati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तेषां क्षुधा पिपासा वा पुन र्न भविष्यति रौद्रं कोप्युत्तापो वा तेषु न निपतिष्यति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তেষাং ক্ষুধা পিপাসা ৱা পুন ৰ্ন ভৱিষ্যতি ৰৌদ্ৰং কোপ্যুত্তাপো ৱা তেষু ন নিপতিষ্যতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তেষাং ক্ষুধা পিপাসা ৱা পুন র্ন ভৱিষ্যতি রৌদ্রং কোপ্যুত্তাপো ৱা তেষু ন নিপতিষ্যতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တေၐာံ က္ၐုဓာ ပိပါသာ ဝါ ပုန ရ္န ဘဝိၐျတိ ရော်ဒြံ ကောပျုတ္တာပေါ ဝါ တေၐု န နိပတိၐျတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tESAM kSudhA pipAsA vA puna rna bhaviSyati raudraM kOpyuttApO vA tESu na nipatiSyati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:16
23 अन्तरसन्दर्भाः  

kintu tasya manasi muulaapravi.s.tatvaat sa ki ncitkaalamaatra.m sthirasti.s.thati; pa"scaata tatkathaakaara.naat kopi klestaa.danaa vaa cet jaayate, tarhi sa tatk.sa.naad vighnameti|


kintu ravaavudite dagdhaani te.saa.m muulaapravi.s.tatvaat "su.skataa.m gataani ca|


dharmmaaya bubhuk.sitaa.h t.r.saarttaa"sca manujaa dhanyaa.h, yasmaat te paritarpsyanti|


kutracit kle"se upadrave vaa samupasthite tadaiva vighna.m praapnuvanti taeva uptabiijapaa.saa.nabhuumisvaruupaa.h|


kintuudite suuryye dagdhaani tathaa muulaano naadhogatatvaat "su.skaa.ni ca|


k.sudhitaan maanavaan dravyairuttamai.h paritarpya sa.h| sakalaan dhanino lokaan vis.rjed riktahastakaan|


he adhunaa k.sudhitalokaa yuuya.m dhanyaa yato yuuya.m tarpsyatha; he iha rodino janaa yuuya.m dhanyaa yato yuuya.m hasi.syatha|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


yata.h sataapena suuryye.noditya t.r.na.m "so.syate tatpu.spa nca bhra"syati tena tasya ruupasya saundaryya.m na"syati tadvad dhaniloko.api sviiyamuu.dhatayaa mlaasyati|


te.saa.m netrebhya"scaa"sruu.ni sarvvaa.nii"svare.na pramaark.syante m.rtyurapi puna rna bhavi.syati "sokavilaapakle"saa api puna rna bhavi.syanti, yata.h prathamaani sarvvaa.ni vyatiitini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्