Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 tata.h para.m te.saa.m praaciinaanaam eko jano maa.m sambhaa.sya jagaada "subhraparicchadaparihitaa ime ke? kuto vaagataa.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ পৰং তেষাং প্ৰাচীনানাম্ একো জনো মাং সম্ভাষ্য জগাদ শুভ্ৰপৰিচ্ছদপৰিহিতা ইমে কে? কুতো ৱাগতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ পরং তেষাং প্রাচীনানাম্ একো জনো মাং সম্ভাষ্য জগাদ শুভ্রপরিচ্ছদপরিহিতা ইমে কে? কুতো ৱাগতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး ပရံ တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာံ သမ္ဘာၐျ ဇဂါဒ ၑုဘြပရိစ္ဆဒပရိဟိတာ ဣမေ ကေ? ကုတော ဝါဂတား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH paraM tESAM prAcInAnAm EkO janO mAM sambhASya jagAda zubhraparicchadaparihitA imE kE? kutO vAgatAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:13
11 अन्तरसन्दर्भाः  

tadaa yii"su rmadhyemandiram upadi"san uccai.hkaaram ukttavaan yuuya.m ki.m maa.m jaaniitha? kasmaaccaagatosmi tadapi ki.m jaaniitha? naaha.m svata aagatosmi kintu ya.h satyavaadii saeva maa.m pre.sitavaan yuuya.m ta.m na jaaniitha|


tad d.r.s.tvaa pitarastebhyo.akathayat, he israayeliiyalokaa yuuya.m kuto .anenaa"scaryya.m manyadhve? aavaa.m nija"saktyaa yadvaa nijapu.nyena kha njamanu.syamena.m gamitavantaaviti cintayitvaa aavaa.m prati kuto.ananyad.r.s.ti.m kurutha?


tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


apara.m niriik.samaa.nena mayaa si.mhaasanasya praa.nicatu.s.tayasya praaciinavargasya ca parito bahuunaa.m duutaanaa.m rava.h "sruta.h, te.saa.m sa.mkhyaa ayutaayutaani sahasrasahastraa.ni ca|


kintu te.saa.m praaciinaanaam eko jano maamavadat maa rodii.h pa"sya yo yihuudaava.m"siiya.h si.mho daayuudo muulasvaruupa"scaasti sa patrasya tasya saptamudraa.naa nca mocanaaya pramuutavaan|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्