Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 uccai.hsvarairida.m kathayanti ca, si.mhaasanopavi.s.tasya parame"sasya na.h stava.h|stava"sca me.savatsasya sambhuuyaat traa.nakaara.naat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 उच्चैःस्वरैरिदं कथयन्ति च, सिंहासनोपविष्टस्य परमेशस्य नः स्तवः।स्तवश्च मेषवत्सस्य सम्भूयात् त्राणकारणात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 উচ্চৈঃস্ৱৰৈৰিদং কথযন্তি চ, সিংহাসনোপৱিষ্টস্য পৰমেশস্য নঃ স্তৱঃ| স্তৱশ্চ মেষৱৎসস্য সম্ভূযাৎ ত্ৰাণকাৰণাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 উচ্চৈঃস্ৱরৈরিদং কথযন্তি চ, সিংহাসনোপৱিষ্টস্য পরমেশস্য নঃ স্তৱঃ| স্তৱশ্চ মেষৱৎসস্য সম্ভূযাৎ ত্রাণকারণাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဥစ္စဲးသွရဲရိဒံ ကထယန္တိ စ, သိံဟာသနောပဝိၐ္ဋသျ ပရမေၑသျ နး သ္တဝး၊ သ္တဝၑ္စ မေၐဝတ္သသျ သမ္ဘူယာတ် တြာဏကာရဏာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 uccaiHsvarairidaM kathayanti ca, siMhAsanOpaviSTasya paramEzasya naH stavaH|stavazca mESavatsasya sambhUyAt trANakAraNAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:10
26 अन्तरसन्दर्भाः  

ii"svare.na k.rta.m traa.na.m drak.syanti sarvvamaanavaa.h| ityetat praantare vaakya.m vadata.h kasyacid rava.h||


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


yi"su.m gacchanta.m vilokya gaditavaan, ii"svarasya me.sa"saavaka.m pa"syata.m|


yuuya.m ya.m bhajadhve ta.m na jaaniitha, kintu vaya.m ya.m bhajaamahe ta.m jaaniimahe, yato yihuudiiyalokaanaa.m madhyaat paritraa.na.m jaayate|


yuuyam anugrahaad vi"svaasena paritraa.na.m praaptaa.h, tacca yu.smanmuulaka.m nahi kintvii"svarasyaiva daana.m,


tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m||


tata.h para.m svargasthaanaa.m mahaajanataayaa mahaa"sabdo .aya.m mayaa "sruuta.h, bruuta pare"svara.m dhanyam asmadiiyo ya ii"svara.h| tasyaabhavat paritraa.naa.m prabhaava"sca paraakrama.h|


apara.m si.mhaasanopavi.s.to jano.avadat pa"syaaha.m sarvvaa.ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|


apara.m kimapi "saapagrasta.m puna rna bhavi.syati tasyaa madhya ii"svarasya me.sa"saavakasya ca si.mhaasana.m sthaasyati tasya daasaa"sca ta.m sevi.syante|


apara.m si.mhaasanasyaantike spha.tikatulya.h kaacamayo jalaa"sayo vidyate, aparam agrata.h pa"scaacca bahucak.su.smanta"scatvaara.h praa.nina.h si.mhasanasya madhye caturdik.su ca vidyante|


sa upaagatya tasya si.mhaasanopavi.s.tajanasya dak.si.nakaraat tat patra.m g.rhiitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्