Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 anantara.m yadaa sa .sa.s.thamudraamamocayat tadaa mayi niriik.samaa.ne mahaan bhuukampo .abhavat suuryya"sca u.s.tralomajavastravat k.r.s.navar.na"scandramaa"sca raktasa"nkaa"so .abhavat

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনন্তৰং যদা স ষষ্ঠমুদ্ৰামমোচযৎ তদা মযি নিৰীক্ষমাণে মহান্ ভূকম্পো ঽভৱৎ সূৰ্য্যশ্চ উষ্ট্ৰলোমজৱস্ত্ৰৱৎ কৃষ্ণৱৰ্ণশ্চন্দ্ৰমাশ্চ ৰক্তসঙ্কাশো ঽভৱৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনন্তরং যদা স ষষ্ঠমুদ্রামমোচযৎ তদা মযি নিরীক্ষমাণে মহান্ ভূকম্পো ঽভৱৎ সূর্য্যশ্চ উষ্ট্রলোমজৱস্ত্রৱৎ কৃষ্ণৱর্ণশ্চন্দ্রমাশ্চ রক্তসঙ্কাশো ঽভৱৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနန္တရံ ယဒါ သ ၐၐ္ဌမုဒြာမမောစယတ် တဒါ မယိ နိရီက္ၐမာဏေ မဟာန် ဘူကမ္ပော 'ဘဝတ် သူရျျၑ္စ ဥၐ္ဋြလောမဇဝသ္တြဝတ် ကၖၐ္ဏဝရ္ဏၑ္စန္ဒြမာၑ္စ ရက္တသင်္ကာၑော 'ဘဝတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi nirIkSamANE mahAn bhUkampO 'bhavat sUryyazca uSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO 'bhavat

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:12
31 अन्तरसन्दर्भाः  

haa koraasiin, haa baitsaide, yu.smanmadhye yadyadaa"scaryya.m karmma k.rta.m yadi tat sorasiidonnagara akaari.syata, tarhi puurvvameva tannivaasina.h "saa.navasane bhasmani copavi"santo manaa.msi paraavartti.syanta|


apara.m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa.m na kari.syati, nabhaso nak.satraa.ni pati.syanti, gaga.niiyaa grahaa"sca vicali.syanti|


apara.m de"sasya vipak.so de"so raajyasya vipak.so raajya.m bhavi.syati, sthaane sthaane ca durbhik.sa.m mahaamaarii bhuukampa"sca bhavi.syanti,


tadaa dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvade"se tamira.m babhuuva,


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


tadaa mahaan bhuukampo.abhavat; parame"svariiyaduuta.h svargaadavaruhya "sma"saanadvaaraat paa.saa.namapasaaryya taduparyyupavive"sa|


atha dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvo de"sa.h saandhakaarobhuut|


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


tadanantara.m ta.dito ravaa.h stanitaani caabhavan, yasmin kaale ca p.rthivyaa.m manu.syaa.h s.r.s.taastam aarabhya yaad.r"nmahaabhuumikampa.h kadaapi naabhavat taad.rg bhuukampo .abhavat|


anantara.m caturtho duuta.h svaka.mse yadyad avidyata tat sarvva.m suuryye .asraavayat tasmai ca vahninaa maanavaan dagdhu.m saamarthyam adaayi|


apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|


pa"scaat sa duuto dhuupaadhaara.m g.rhiitvaa vedyaa vahninaa puurayitvaa p.rthivyaa.m nik.siptavaan tena ravaa meghagarjjanaani vidyuto bhuumikampa"scaabhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्